Occurrences

Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Suśrutasaṃhitā
Viṣṇusmṛti
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 2, 14.1 kuṣṭhasya priyālakalkakaṣāyaḥ pratīkāraḥ //
ArthaŚ, 14, 2, 16.1 vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati //
ArthaŚ, 14, 2, 21.1 pāribhadrakatvaktilakalkapradigdhaṃ śarīram agninā jvalati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 117.0 vipūyavinīyajityā muñjakalkahaliṣu //
Carakasaṃhitā
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 26, 84.12 upodikā tilakalkasiddhā heturatīsārasya /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 5, 124.2 ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam //
Mahābhārata
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 12, 208, 10.1 kalkāpetām aparuṣām anṛśaṃsām apaiśunām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 20, 7.2 kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 9, 54.1 unduruṃ cāntrarahitaṃ tena vātaghnakalkavat /
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 13, 30.2 tato 'nilaghnaniryūhakalkasnehair nirūhayet //
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 20, 20.2 taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam //
AHS, Kalpasiddhisthāna, 2, 9.2 trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ //
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 50.1 tat payaḥ phalavaidehīkalkadvilavaṇānvitam /
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Kalpasiddhisthāna, 6, 20.1 mandaḥ kalkasame kiṭṭe cikkaṇo madanopame /
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 18, 24.1 yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat /
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 26, 15.1 kalkādīnyavakṛtte tu vicchinnapravilambinoḥ /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 39, 116.1 tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
Daśakumāracarita
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 44, 47.2 tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet //
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 39.2 teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 61.2 samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet //
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 24, 28.1 teṣāṃ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet /
Su, Cik., 31, 10.2 kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 38, 32.1 kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ /
Su, Cik., 38, 64.2 kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ //
Su, Cik., 38, 81.1 śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ /
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Su, Utt., 43, 19.1 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam /
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 58, 27.1 kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca /
Viṣṇusmṛti
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Rasahṛdayatantra
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 19, 18.2 athavā bhasma ca kṛtvā baddho vā kalkayogena //
RHT, 19, 77.1 rasavādo'nantaguṇo dravagolakakalkabhedena /
Rasamañjarī
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 5, 33.1 cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /
Rasaprakāśasudhākara
RPSudh, 1, 127.1 bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
Rasaratnasamuccaya
RRS, 2, 66.2 vajrakandaniśākalkaphalacūrṇasamanvitam //
RRS, 5, 121.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //
Rasaratnākara
RRĀ, V.kh., 3, 86.2 punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //
RRĀ, V.kh., 3, 96.2 dolāyantre sāranāle pūrvakalkayute pacet /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 9, 6.3 tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 8, 198.2 ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //
Rasendracūḍāmaṇi
RCūM, 14, 109.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //
Rasārṇava
RArṇ, 6, 93.2 tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //
RArṇ, 6, 134.2 vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //
RArṇ, 8, 20.2 ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 189.1 punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /
RArṇ, 14, 3.2 dvipadī rajasāmardya yāvattat kalkatāṃ gatam //
RArṇ, 16, 56.2 mākṣikakalkabhāgaikaṃ catvāro golakasya ca /
RArṇ, 16, 77.2 kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
Tantrāloka
TĀ, 8, 288.2 ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ //
Ānandakanda
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 23, 601.1 dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam /
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 6.0 śatāvarītyantena kalkacchedaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 kalkagrahaṇena sāndro yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 7.0 bījapūrajaṭākalkānupānamatra doṣādyapekṣayā //
Abhinavacintāmaṇi
ACint, 1, 78.1 kalkadravyapalaṃ śuṇṭhī pippalī cārdhakārṣikī /
Mugdhāvabodhinī
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 18, 46.2, 11.0 sāraṇakalkavidhānamāha bhāvyam ityādi //
MuA zu RHT, 18, 46.2, 14.0 sāraṇakalkapācanamāha yāvadityādi //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
Rasakāmadhenu
RKDh, 1, 1, 60.2 cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 71.5 sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /
RKDh, 1, 5, 17.6 ciñcāphalāmlasehuṇḍapatrakalkaniṣevaṇaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
Rasārṇavakalpa
RAK, 1, 367.1 kim atra cintyaṃ yadi pītagandhakaṃ palāśaniṣṭhīvitakalkamarditam /
Yogaratnākara
YRā, Dh., 52.2 kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham //