Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 233.14 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat /
MBh, 1, 94, 68.4 rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara /
MBh, 1, 94, 69.3 kumārikāyāḥ śulkena kiṃcid vakṣyāmi bhārata //
MBh, 1, 97, 14.1 jānāsi ca yathāvṛttaṃ śulkahetostvadantare /
MBh, 1, 99, 3.23 jānīṣe yat tadā vṛttaṃ śulkahetostvadantare /
MBh, 1, 151, 25.24 kārayāmāsa śulkārtham arjunasya didṛkṣayā /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 207, 22.1 etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha /
MBh, 1, 209, 24.4 citrāṅgadāyāḥ śulkaṃ ca gṛhṇemaṃ babhruvāhanam /
MBh, 2, 5, 103.3 yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ //
MBh, 2, 5, 103.3 yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ //
MBh, 3, 115, 12.2 sahasraṃ vājināṃ śulkam iti viddhi dvijottama //
MBh, 3, 115, 15.4 sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām //
MBh, 5, 113, 13.1 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam /
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 113, 21.1 iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām /
MBh, 5, 113, 21.2 śulkaṃ te kīrtayiṣyāmi tacchrutvā sampradhāryatām //
MBh, 5, 114, 4.2 brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama //
MBh, 5, 114, 15.2 caturbhāgena śulkasya janayasvaikam ātmajam //
MBh, 5, 115, 17.2 yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate //
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 5, 171, 2.2 vicitravīryasya kṛte vīryaśulkā upārjitāḥ //
MBh, 5, 173, 5.2 yenāhaṃ vīryaśulkena paṇyastrīvat praveritā //
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
MBh, 12, 72, 10.1 baliṣaṣṭhena śulkena daṇḍenāthāparādhinām /
MBh, 13, 2, 31.1 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum /
MBh, 13, 4, 10.2 śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām //
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 4, 18.2 ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ //
MBh, 13, 44, 18.2 śulkam anyena dattaṃ syād dadānītyāha cāparaḥ /
MBh, 13, 44, 27.2 kanyāyāṃ prāptaśulkāyāṃ jyāyāṃśced āvrajed varaḥ /
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 44, 31.1 anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ /
MBh, 13, 44, 32.1 tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ /
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 37.3 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat //
MBh, 13, 44, 42.1 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā /
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 44.2 ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ //
MBh, 13, 44, 47.2 kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ //
MBh, 13, 44, 47.2 kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ //
MBh, 13, 45, 1.2 kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana /
MBh, 13, 45, 3.1 atha cet sāharecchulkaṃ krītā śulkapradasya sā /
MBh, 13, 45, 3.1 atha cet sāharecchulkaṃ krītā śulkapradasya sā /
MBh, 13, 45, 19.2 kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 13, 95, 72.3 dadātu kanyāṃ śulkena bisastainyaṃ karoti yā //
MBh, 13, 96, 31.3 śulkena kanyāṃ dadatu yaste harati puṣkaram //