Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 10, 26.2 vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ //
MPur, 24, 13.1 saptadvīpā vasumatī saśailavanakānanā /
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 83, 40.1 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate /
MPur, 83, 41.1 vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada /
MPur, 86, 3.2 viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet //
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 91, 7.1 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ /
MPur, 92, 1.2 athātaḥ sampravakṣyāmi śarkarāśailamuttamam /
MPur, 92, 6.2 niveśyau sarvaśaileṣu viśeṣāccharkarācale //
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 92, 16.1 bhojanaṃ śaktitaḥ kuryātsarvaśaileṣvamatsaraḥ /
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 113, 25.1 aśītirhimavāñchaila āyataḥ pūrvapaścime /
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 117, 4.2 meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ //
MPur, 117, 12.1 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham /
MPur, 118, 65.2 kandarāṇi ca śailasya susevyāni pade pade //
MPur, 118, 70.2 sarvapāpakṣayakaraṃ śailasyeva prahārakam //
MPur, 118, 72.2 śailavāṭaiḥ parivṛtamagamyaṃ manujaiḥ sadā //
MPur, 119, 7.1 samantāt sarasastasya śailalagnā tu vedikā /
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
MPur, 121, 76.1 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati /
MPur, 122, 16.2 hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ //
MPur, 123, 46.2 svādūdakasya paritaḥ śailastu parimaṇḍalaḥ //
MPur, 125, 23.1 udagdhimavataḥ śailasyottare caiva dakṣiṇe /
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 135, 33.3 khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān //
MPur, 135, 58.2 drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā //
MPur, 138, 28.1 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni /
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 146, 68.2 śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā //
MPur, 146, 69.1 sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ /
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 148, 15.2 prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam /
MPur, 150, 17.1 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham /
MPur, 150, 106.1 bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām /
MPur, 153, 41.1 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave /
MPur, 153, 65.2 srutarakto babhau śailo ghanadhātuhrado yathā //
MPur, 153, 93.1 śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam /
MPur, 153, 95.1 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 108.1 tadā jambho'bhavacchailo daśayojanavistṛtaḥ /
MPur, 153, 111.2 tataḥ sā dānavendrasya śailamāyā nyavartata //
MPur, 153, 112.1 nivṛttaśailamāyo'tha dānavendro madotkaṭaḥ /
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 122.2 yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat //
MPur, 154, 124.1 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ /
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 133.1 tatra sthito munivaraḥ śailena sahito vaśī /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
MPur, 154, 144.1 jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu /
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 190.2 asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama //
MPur, 154, 275.2 śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ //
MPur, 154, 286.1 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ /
MPur, 154, 299.2 anujñāya sutāṃ śailo jagāmāśu svamandiram //
MPur, 154, 300.2 śailajāpi yayau śailamagamyamapi daivataiḥ /
MPur, 154, 412.1 ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn /
MPur, 154, 430.2 cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ //
MPur, 154, 432.1 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ /
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 154, 524.2 ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 156, 1.3 kusumamodinīṃ nāma tasya śailasya devatām //
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 162, 3.1 te dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam /
MPur, 163, 5.1 śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ /
MPur, 163, 65.2 mahānadaṃ ca lauhityaṃ śailakānanaśobhitam //
MPur, 163, 69.1 udayaśca mahāśaila ucchritaḥ śatayojanam /
MPur, 163, 84.2 hemagarbho mahāśailastathā hemasakho giriḥ //
MPur, 163, 85.1 kailāsaścaiva śailendro dānavendreṇa kampitaḥ /
MPur, 163, 89.1 krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ /
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 169, 11.2 te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ //
MPur, 172, 25.2 viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam //
MPur, 172, 32.1 jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam /
MPur, 173, 9.2 śailākāramasaṃbādhaṃ nīlāñjanacayopamam //
MPur, 173, 19.2 śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ //
MPur, 173, 30.1 gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ /
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /