Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Rasahṛdayatantra
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 5, 28.2 tripuṭaistapte khalve mṛditā garbhe tathā dravati //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
Rasamañjarī
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 1, 27.1 suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /
RMañj, 2, 28.2 yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 64.1 gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /
RMañj, 6, 46.1 tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 100.1 tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 209.2 tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet //
RMañj, 6, 213.2 khalve saṃmardayettattu śuṣkavastreṇa gālayet //
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 244.1 paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
Rasaprakāśasudhākara
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 44.1 khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /
RPSudh, 2, 29.1 ekaviṃśativārāṇi tataḥ khalve nidhāpayet /
RPSudh, 4, 43.2 svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet //
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 4, 72.1 khalve vimardya nitarāṃ puṭedviṃśativārakam /
RPSudh, 4, 90.1 khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 6, 5.2 khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 11, 5.2 khalve trinemyāḥ svarase pañcabhāgasamanvite //
RPSudh, 11, 66.2 paścāt khalve nidhāyātha vṛścikālyā pramardayet //
RPSudh, 11, 105.2 khalve vimardayettāvadyāvannaṣṭo raso bhavet //
Rasaratnākara
RRĀ, R.kh., 2, 8.1 suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, R.kh., 4, 5.2 yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 7, 14.1 viṣṭhayā mardayetkhalve mārjārakapotayoḥ /
RRĀ, R.kh., 8, 17.2 śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //
RRĀ, R.kh., 9, 45.1 gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet /
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, Ras.kh., 1, 27.1 mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ /
RRĀ, Ras.kh., 1, 28.2 tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 91.2 ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam //
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 22.2 uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam //
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 155.2 taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 7.1 saptāhaṃ mardayetkhalve svakīyenāśivāmbunā /
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 7, 53.1 tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
RRĀ, V.kh., 2, 38.2 taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 2, 53.1 dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 29.2 snigdhakhalve karāṅgulyā devadālīdrave plutam //
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 4, 38.2 divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /
RRĀ, V.kh., 4, 58.2 mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 6, 84.1 snigdhakhalve vinikṣipya devadālīrasaplutam /
RRĀ, V.kh., 7, 8.2 mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //
RRĀ, V.kh., 8, 2.2 samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //
RRĀ, V.kh., 8, 98.2 dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 8, 130.2 vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam //
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 12, 79.2 mardayettāmrakhalve tu caṇakāmlairdināvadhi //
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 68.1 pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 23.2 mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
Rasendracintāmaṇi
RCint, 3, 5.2 khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 5, 18.2 svinnakhalve vinikṣipya devadālīrasaplutam /
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 6, 25.1 śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /
RCint, 6, 66.1 gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
RCint, 8, 68.1 lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /
RCint, 8, 251.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 9.1 khalve vimardya gandhena dugdhena saha pāradam /
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
Rasādhyāya
RAdhy, 1, 33.1 khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /
RAdhy, 1, 51.1 palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 146.1 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 167.1 sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
RAdhy, 1, 215.2 khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
RAdhy, 1, 250.2 śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /
RAdhy, 1, 327.2 pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet //
RAdhy, 1, 385.1 caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /
RAdhy, 1, 393.2 yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //
RAdhy, 1, 441.2 khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //
RAdhy, 1, 451.2 kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //
RAdhy, 1, 467.1 khalve prakṣipya sarvāstānmardayeddinasaptakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 34.2, 1.0 snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate //
RAdhyṬ zu RAdhy, 42.2, 2.0 khalve rasopari yathoktauṣadharasaḥ kṣipyate //
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
Ānandakanda
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 90.2 amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 148.1 tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet /
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 216.2 yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet //
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 444.2 naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet //
ĀK, 1, 24, 21.2 ekatra mardayet khalve cūrṇaṃ bhavati taddvayam //
ĀK, 1, 24, 204.2 tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam //
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 6.1 khalve vimardya gandhena dugdhena saha pāradam //
ĀK, 2, 2, 26.2 śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam //
ĀK, 2, 4, 45.1 tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
ĀK, 2, 5, 44.2 śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm //
ĀK, 2, 5, 73.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
ĀK, 2, 7, 63.1 sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 66.1 cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam /
ĀK, 2, 7, 69.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 71.2 tatsatvaṃ ravakānhitvā lohakhalve subuddhimān //
ĀK, 2, 7, 82.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 8, 90.1 tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 28.3 vāsaratrayamamlena tataḥ khalve vinikṣipet //
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 12, 8.1 tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
ŚdhSaṃh, 2, 12, 87.1 tulyāni tāni sūtena khalve kṣiptvā vimardayet /
ŚdhSaṃh, 2, 12, 93.1 ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca /
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 175.2 samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //
ŚdhSaṃh, 2, 12, 279.1 uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 sūtena pāradena samaṃ saṃgṛhya khalve kṣiptvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 59.2 vāsaratrayamamlena tataḥ khalve vinikṣipet //
BhPr, 7, 3, 211.2 arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //
BhPr, 7, 3, 222.2 khalve vimardayedekaṃ dinaṃ paścādviśodhayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.1 patrāṇi khalve nikṣipya mardayetsarvameva tat /
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 dinaikaṃ mardayet khalve iti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 2, 21.1, 5.0 svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati //
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 11.2, 5.0 kasmin sāre khalve //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
Rasakāmadhenu
RKDh, 1, 1, 15.2 lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 27.2 yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //
RSK, 2, 20.2 svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet //
RSK, 2, 28.1 yāvadbhasmatvamāyāti tataḥ khalve satālakam /
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 91.1 khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet /
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
Rasārṇavakalpa
RAK, 1, 393.1 naṣṭapiṣṭaṃ bhavedyāvattāvatkhalve caturdine /
Yogaratnākara
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 64.1 lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā /
YRā, Dh., 75.1 gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 176.2 khalve vimardayedekadinaṃ paścādviśoṣayet //
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /