Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Harṣacarita
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Gṛhastharatnākara
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 5.0 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣeti //
AĀ, 2, 3, 8, 4.3 tad viyūyā kavayo anvavindan /
Aitareyabrāhmaṇa
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
Atharvaveda (Paippalāda)
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 5, 28, 3.2 dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva //
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 1.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 9, 6.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
AVŚ, 13, 1, 23.2 tāṃ gandharvāḥ kaśyapā unnayanti tāṃ rakṣanti kavayo 'pramādam //
AVŚ, 13, 1, 40.2 samānam agnim indhate taṃ viduḥ kavayaḥ pare //
AVŚ, 18, 1, 17.1 trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam /
AVŚ, 18, 2, 18.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.2 navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.3 taṃ dhīrāsaḥ kavaya unnayanti svādhiyo manasā devayanta iti //
Gopathabrāhmaṇa
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 28.0 bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyaḥ //
GB, 1, 5, 25, 10.2 uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 1.2 samudre antaḥ kavayo vicakṣate marīcīnām padam icchanti vedhasaḥ /
JUB, 3, 35, 5.1 samudre antaḥ kavayo vicakṣata iti /
JUB, 3, 35, 5.2 puruṣo vai samudra evaṃvida u kavayaḥ /
JUB, 3, 36, 1.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo nipānti /
JUB, 3, 36, 5.1 ṛtasya pade kavayo nipāntīti /
JUB, 3, 36, 5.2 mano vā ṛtam evaṃvida u kavayaḥ /
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.2 tayāvahante kavayaḥ purastāt //
MS, 1, 1, 10, 2.2 tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 2, 7, 12, 7.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
MS, 2, 13, 10, 13.2 ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //
MS, 3, 11, 9, 1.1 sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti vā //
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.7 taṃ dhīrāsaḥ kavaya unnayanti /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.4 ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade /
Vaitānasūtra
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 12, 67.1 sīrā yuñjanti kavayo yugā vitanvate pṛthak /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 2.2 taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ //
Ṛgveda
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 103, 1.1 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam /
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 159, 4.2 navyaṃ navyaṃ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ //
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 164, 5.2 vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u //
ṚV, 2, 24, 7.1 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ /
ṚV, 3, 8, 4.2 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ //
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 4, 2, 12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ /
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 77, 1.2 prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 76, 4.1 ta id devānāṃ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ /
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 9, 72, 6.1 aṃśuṃ duhanti stanayantam akṣitaṃ kaviṃ kavayo 'paso manīṣiṇaḥ /
ṚV, 9, 73, 7.1 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
ṚV, 10, 88, 13.1 vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam /
ṚV, 10, 101, 4.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
ṚV, 10, 129, 4.2 sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā //
ṚV, 10, 154, 5.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
Ṛgvedakhilāni
ṚVKh, 1, 8, 2.1 bhandiṣṭhā ime kavayaś caranti bhareṣu na grathitā turvaśāsaḥ /
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
Mahābhārata
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 1, 63.38 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 2, 236.20 na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe /
MBh, 1, 2, 241.3 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 6, BhaGī 4, 16.1 kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ /
MBh, 6, BhaGī 18, 2.2 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 19, 16.1 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ /
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 224, 28.1 etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ /
MBh, 12, 232, 4.1 yogadoṣān samucchidya pañca yān kavayo viduḥ /
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 266, 13.2 yogadoṣān samucchidya pañca yān kavayo viduḥ //
MBh, 12, 267, 12.2 indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ //
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //
Manusmṛti
ManuS, 3, 24.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
ManuS, 7, 49.1 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 22.2 tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 1.1 svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ /
Harṣacarita
Harṣacarita, 1, 4.1 prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
Harṣacarita, 1, 5.2 utpādakā na bahavaḥ kavayaḥ śarabhā iva //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 37.2 gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 1.0 arocakinaḥ satṛṇābhyavahāriṇaśca kavayaḥ //
Kūrmapurāṇa
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 2, 7, 27.2 guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ //
KūPur, 2, 10, 5.1 etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
KūPur, 2, 10, 11.2 nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ //
Liṅgapurāṇa
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
Matsyapurāṇa
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
MPur, 164, 22.1 sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //
Śatakatraya
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 3, 36.1 varṇayanti sma kavayo vedaguhyāni hṛtpateḥ /
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 2, 4, 21.2 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām //
BhāgPur, 3, 20, 43.2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate //
BhāgPur, 3, 25, 20.1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 4, 22, 31.2 tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 18.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 21.0 tathā kavayo'pi nīlatvamevāsya varṇayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 14.1 avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 139, 9.2 ekasya yogayuktasya tatphalaṃ kavayo viduḥ //