Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
punareva mahābuddhe śrotumicchāmi tattvataḥ / (1.2) Par.?
bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ // (1.3) Par.?
śailādiruvāca / (2.1) Par.?
punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune / (2.2) Par.?
bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ // (2.3) Par.?
kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ / (3.1) Par.?
ucyate kaiścidācāryairāgamārṇavapāragaiḥ // (3.2) Par.?
kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ / (4.1) Par.?
vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi // (4.2) Par.?
pradhānavyaktayoḥ kālaḥ pariṇāmaikakāraṇam / (5.1) Par.?
taccatuṣṭayamīśasya rūpāṇāṃ hi catuṣṭayam // (5.2) Par.?
hiraṇyagarbhaṃ puruṣaṃ pradhānaṃ vyaktarūpiṇam / (6.1) Par.?
kathayanti śivaṃ kecidācāryāḥ parameśvaram // (6.2) Par.?
hiraṇyagarbhaḥ kartāsya bhoktā viśvasya pūruṣaḥ / (7.1) Par.?
vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param // (7.2) Par.?
teṣāṃ catuṣṭayaṃ buddheḥ śivarūpacatuṣṭayam / (8.1) Par.?
procyate śaṅkarādanyadasti vastu na kiṃcana // (8.2) Par.?
piṇḍajātisvarūpī tu kathyate kaiścid īśvaraḥ / (9.1) Par.?
carācaraśarīrāṇi piṇḍākhyāny akhilāny api // (9.2) Par.?
sāmānyāni samastāni mahāsāmānyameva ca / (10.1) Par.?
kathyante jātiśabdena tāni rūpāṇi dhīmataḥ // (10.2) Par.?
virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate / (11.1) Par.?
hiraṇyagarbho lokānāṃ heturlokātmako virāṭ // (11.2) Par.?
sūtrāvyākṛtarūpaṃ taṃ śivaṃ śaṃsanti kecana / (12.1) Par.?
avyākṛtaṃ pradhānaṃ hi tadrūpaṃ parameṣṭhinaḥ // (12.2) Par.?
lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva / (13.1) Par.?
tatsūtramiti vijñeyaṃ rūpamadbhutavikramam // (13.2) Par.?
antaryāmī paraḥ kaiścitkaiścidīśaḥ prakīrtyate / (14.1) Par.?
svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ // (14.2) Par.?
sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ / (15.1) Par.?
sarveṣāmeva bhūtānāṃ paratvātpara ucyate // (15.2) Par.?
paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ / (16.1) Par.?
prājñataijasaviśvākhyaṃ tasya rūpatrayaṃ viduḥ // (16.2) Par.?
suṣuptisvapnajāgrantamavasthātrayameva tat / (17.1) Par.?
virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam // (17.2) Par.?
turīyasya śivasyāsya avasthātrayagāminaḥ / (18.1) Par.?
hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ // (18.2) Par.?
tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ / (19.1) Par.?
bhavaviṣṇuviriñcākhyamavasthātrayamīśituḥ // (19.2) Par.?
ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ / (20.1) Par.?
kartā kriyā ca kāryaṃ ca karaṇaṃ ceti sūribhiḥ // (20.2) Par.?
śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ / (21.1) Par.?
pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā // (21.2) Par.?
catvāryetāni rūpāṇi śivasyaiva na saṃśayaḥ / (22.1) Par.?
īśvarāvyākṛtaprāṇavirāḍbhūtendriyātmakam // (22.2) Par.?
śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ / (23.1) Par.?
īśvaraṃ jagatāmāhurnimittaṃ kāraṇaṃ tathā // (23.2) Par.?
avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ / (24.1) Par.?
hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ // (24.2) Par.?
mahābhūtāni bhūtāni kāryāṇi indriyāṇi ca / (25.1) Par.?
śivasyaitāni rūpāṇi śaṃsanti munisattamāḥ // (25.2) Par.?
paramātmā śivādanyo nāstīti kavayo viduḥ / (26.1) Par.?
śivajātāni tattvāni pañcaviṃśanmanīṣibhiḥ // (26.2) Par.?
uktāni na tadanyāni salilādūrmivṛndavat / (27.1) Par.?
pañcaviṃśatpadārthebhyaḥ śivatattvaṃ paraṃ viduḥ // (27.2) Par.?
tāni tasmādananyāni suvarṇakaṭakādivat / (28.1) Par.?
sadāśiveśvarādyāni tattvāni śivatattvataḥ // (28.2) Par.?
jātāni na tadanyāni mṛddravyaṃ kuṃbhabhedavat / (29.1) Par.?
māyā vidyā kriyā śaktirjñānaśaktiḥ kriyāmayī // (29.2) Par.?
jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ / (30.1) Par.?
sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam // (30.2) Par.?
bhajasva sarvabhāvena śreyaścetprāptumicchasi // (31.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ṣoḍaśo 'dhyāyaḥ // (32.1) Par.?
Duration=0.19322395324707 secs.