Occurrences

Mānavagṛhyasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Ratnadīpikā
Tantrāloka
Vātūlanāthasūtravṛtti
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 1, 10, 17.1 yathendraḥ sahendrāṇyā avāruhad gandhamādanāt /
Avadānaśataka
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
Mahābhārata
MBh, 1, 2, 112.1 niyukto bhīmasenaśca draupadyā gandhamādane /
MBh, 1, 2, 122.1 samāgamaśca pārthasya bhrātṛbhir gandhamādane /
MBh, 1, 2, 126.25 gandhamādanayātrā ca vāso nārāyaṇāśrame /
MBh, 1, 2, 126.26 niyukto bhīmasenaśca draupadyā gandhamādane /
MBh, 1, 2, 126.47 avarohaṇaṃ punaścaiva pāṇḍūnāṃ gandhamādanāt /
MBh, 1, 26, 5.1 sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam /
MBh, 1, 32, 3.1 gandhamādanam āsādya badaryāṃ ca taporataḥ /
MBh, 1, 110, 43.2 himavantam atikramya prayayau gandhamādanam //
MBh, 2, 10, 22.14 rākṣasānāṃ patiścaiva mahendro gandhamādanaḥ /
MBh, 2, 10, 22.18 malayo darduraścaiva mahendro gandhamādanaḥ /
MBh, 3, 13, 10.3 vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane //
MBh, 3, 38, 29.1 himavantam atikramya gandhamādanam eva ca /
MBh, 3, 141, 22.2 tapasā śakyate gantuṃ parvato gandhamādanaḥ /
MBh, 3, 142, 22.2 pravekṣyāmo mahābāho parvataṃ gandhamādanam //
MBh, 3, 142, 28.1 te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam /
MBh, 3, 143, 2.2 pāñcālīsahitā rājan prayayur gandhamādanam //
MBh, 3, 143, 6.1 praviśatsvatha vīreṣu parvataṃ gandhamādanam /
MBh, 3, 143, 21.2 pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam //
MBh, 3, 145, 2.2 akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam //
MBh, 3, 146, 19.1 sarvarturamaṇīyeṣu gandhamādanasānuṣu /
MBh, 3, 146, 22.2 pituḥ saṃsparśaśītena gandhamādanavāyunā //
MBh, 3, 146, 33.2 cacāra ramaṇīyeṣu gandhamādanasānuṣu //
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 150, 16.2 tena mārgeṇa vipulaṃ vyacarad gandhamādanam //
MBh, 3, 155, 14.2 gandhamādanapādāṃś ca meruṃ cāpi śiloccayam //
MBh, 3, 155, 16.1 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt /
MBh, 3, 155, 34.2 dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam //
MBh, 3, 155, 36.2 te gandhamādanavanaṃ tan nandanavanopamam //
MBh, 3, 155, 43.2 etān anyāṃś ca vividhān gandhamādanasānuṣu //
MBh, 3, 155, 52.2 paśyantas te manoramyān gandhamādanasānuṣu //
MBh, 3, 155, 64.2 sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu //
MBh, 3, 155, 65.3 snigdhapattraphalā vṛkṣā gandhamādanasānuṣu //
MBh, 3, 155, 72.2 saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu //
MBh, 3, 156, 28.2 gītasāmasvanas tāta śrūyate gandhamādane //
MBh, 3, 157, 1.3 kiyantaṃ kālam avasan parvate gandhamādane //
MBh, 3, 157, 36.1 modayan sarvabhūtāni gandhamādanasambhavaḥ /
MBh, 3, 171, 10.2 gandhamādanam āsādya parvatasyāsya mūrdhani //
MBh, 3, 186, 102.2 paśyāmi ca mahīpāla parvataṃ gandhamādanam //
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 3, 259, 13.2 ūṣuḥ pitrā saha ratā gandhamādanaparvate //
MBh, 3, 259, 33.1 hitvā sa bhagavāṃllaṅkām āviśad gandhamādanam /
MBh, 3, 267, 5.1 gandhamādanavāsī tu prathito gandhamādanaḥ /
MBh, 3, 267, 5.1 gandhamādanavāsī tu prathito gandhamādanaḥ /
MBh, 4, 1, 24.7 hatvā krodhavaśāṃstāta parvate gandhamādane /
MBh, 4, 5, 21.2 yena krodhavaśāñ jaghne parvate gandhamādane /
MBh, 4, 66, 4.1 eṣa krodhavaśān hatvā parvate gandhamādane /
MBh, 5, 49, 21.2 praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam //
MBh, 5, 62, 22.1 kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam /
MBh, 5, 94, 15.2 tapo ghoram anirdeśyaṃ tapyete gandhamādane //
MBh, 5, 94, 17.1 sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam /
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 5, 158, 12.2 ārurukṣur yathā mandaḥ parvataṃ gandhamādanam //
MBh, 6, 7, 8.1 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ /
MBh, 6, 7, 32.1 gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ /
MBh, 6, 7, 33.1 gandhamādanapādeṣu pareṣvaparagaṇḍikāḥ /
MBh, 6, 61, 37.2 pitāmaham upāseduḥ parvate gandhamādane //
MBh, 6, 88, 3.3 āśīviṣā iva kruddhāḥ parvate gandhamādane //
MBh, 7, 101, 6.2 mahāmegho yathā varṣaṃ vimuñcan gandhamādane //
MBh, 7, 158, 29.1 gandhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 12, 321, 13.2 mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam //
MBh, 12, 330, 41.2 dharmayānaṃ samārūḍhau parvate gandhamādane //
MBh, 12, 331, 22.1 tato meroḥ pracakrāma parvataṃ gandhamādanam /
MBh, 13, 22, 15.1 bhavatāham anujñātaḥ prasthito gandhamādanam /
MBh, 13, 26, 11.1 indratoyāṃ samāsādya gandhamādanasaṃnidhau /
MBh, 13, 151, 27.1 citrakūṭo 'ñjanābhaśca parvato gandhamādanaḥ /
Rāmāyaṇa
Rām, Ay, 48, 26.2 citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ //
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 38, 24.2 pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ //
Rām, Ki, 40, 4.1 maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam /
Rām, Ki, 48, 11.1 aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ /
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 6.1 vānarāṃstu mahātejā abravīd gandhamādanaḥ /
Rām, Su, 13, 14.2 śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam //
Rām, Yu, 4, 14.1 gandhahastīva durdharṣastarasvī gandhamādanaḥ /
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 60, 37.1 hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam /
Rām, Yu, 61, 10.1 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam /
Rām, Yu, 77, 33.1 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ /
Rām, Utt, 39, 6.2 paśya prītisamāyukto gandhamādanam eva ca //
Agnipurāṇa
AgniPur, 10, 5.1 gavākṣo dadhivaktraś ca gavayo gandhamādanaḥ /
Amarakośa
AKośa, 2, 44.1 gandhamādanamanye ca hemakūṭādayo nagāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 74.1 agado mandaro nāma tathānyo gandhamādanaḥ /
Divyāvadāna
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Harivaṃśa
HV, 21, 7.2 gandhamādanapādeṣu meruśṛṅge tathottare //
Kumārasaṃbhava
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
KumSaṃ, 8, 28.2 lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata //
KumSaṃ, 8, 75.2 tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā //
KumSaṃ, 8, 86.2 padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ //
Kūrmapurāṇa
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 43, 30.2 śikhivāsaśca vaiḍūryaḥ kapilo gandhamādanaḥ //
KūPur, 1, 44, 34.1 ā nīlaniṣadhāyāmau mālyavān gandhamādanaḥ /
KūPur, 1, 44, 37.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
Liṅgapurāṇa
LiPur, 1, 24, 60.2 vālakhilyāśrame puṇye parvate gandhamādane //
LiPur, 1, 47, 10.2 gandhamādanavarṣaṃ tu ketumālāya dattavān //
LiPur, 1, 49, 15.2 tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ //
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
Matsyapurāṇa
MPur, 13, 26.2 prayāge lalitā devī kāmākṣī gandhamādane /
MPur, 24, 19.1 kāmo'pyāha tavonmādo bhavitā gandhamādane /
MPur, 61, 21.2 purā purāṇapuruṣaḥ kadācidgandhamādane /
MPur, 83, 32.2 yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana //
MPur, 90, 3.2 padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ //
MPur, 92, 7.2 gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ //
MPur, 113, 36.2 dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ //
MPur, 113, 45.1 viṣkambhaparvatāstadvanmandaro gandhamādanaḥ /
MPur, 113, 47.1 tathā bhadrakadambastu parvate gandhamādane /
MPur, 113, 48.1 gandhamādanapārśve tu paścime 'maragaṇḍikaḥ /
MPur, 114, 38.1 yatra govardhano nāma mandaro gandhamādanaḥ /
MPur, 154, 434.2 śaṃkarasyāpi vibudhā gandhamādanaparvate //
MPur, 169, 5.2 kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam //
Nāradasmṛti
NāSmṛ, 1, 2, 16.1 gandhamādanasaṃsthasya mayāsyāsīt tad arpitam /
Viṣṇupurāṇa
ViPur, 2, 1, 22.1 gandhamādanavarṣaṃ tu ketumālāya dattavān /
ViPur, 2, 2, 17.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
ViPur, 2, 2, 27.1 śikhivāsāḥ savaiḍūryaḥ kapilo gandhamādanaḥ /
ViPur, 2, 2, 37.1 ānīlaniṣadhāyāmau mālyavadgandhamādanau /
ViPur, 2, 2, 40.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
ViPur, 5, 24, 5.2 naranārāyaṇasthānaṃ prayayau gandhamādanam //
ViPur, 5, 37, 32.3 badarīkāśramaṃ puṇyaṃ gandhamādanaparvate /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 57.2 labdhāvalokair yayatur arcitau gandhamādanam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 103.1 gandhako gandhapāṣāṇo lelīto gandhamādanaḥ /
DhanvNigh, Candanādivarga, 105.1 vaṭasaugandhiko gandho gandhako gandhamādanaḥ /
Ratnadīpikā
Ratnadīpikā, 3, 1.1 siṃhale ca suvele ca malaye gandhamādane /
Tantrāloka
TĀ, 8, 65.2 pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
Kaiyadevanighaṇṭu
KaiNigh, 2, 31.2 vaigandho gandhapāṣāṇo gandhako gandhamādanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 58.1 himavānhemakūṭaśca niṣadho gandhamādanaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 35.1 himavānhemakūṭaśca niṣadho gandhamādanaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 11.1 tathā nārāyaṇanarau gandhamādanaparvate /
SkPur (Rkh), Revākhaṇḍa, 192, 20.1 gandhamādanamāsādya kurudhvaṃ vacanaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 192, 25.1 gandhamādanamāsādya puṃskokilakulākulam /
SkPur (Rkh), Revākhaṇḍa, 192, 37.1 yaccārabdhaṃ tapastābhyāmātmānaṃ gandhamādanam /
SkPur (Rkh), Revākhaṇḍa, 194, 17.2 gandhamādanam āsādya kṛtaṃ yacca tapastvayā //
SkPur (Rkh), Revākhaṇḍa, 198, 64.2 prayāge lalitā devī kāmukā gandhamādane //
SkPur (Rkh), Revākhaṇḍa, 198, 74.2 koṭavī koṭitīrtheṣu sugandhā gandhamādane //