Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, Śvetadvīpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
brahman sumahad ākhyānaṃ bhavatā parikīrtitam / (1.2) Par.?
yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ // (1.3) Par.?
idaṃ śatasahasrāddhi bhāratākhyānavistarāt / (2.1) Par.?
āmathya matimanthena jñānodadhim anuttamam // (2.2) Par.?
navanītaṃ yathā dadhno malayāccandanaṃ yathā / (3.1) Par.?
āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā // (3.2) Par.?
samuddhṛtam idaṃ brahman kathāmṛtam anuttamam / (4.1) Par.?
taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam // (4.2) Par.?
sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ / (5.1) Par.?
aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama // (5.2) Par.?
yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ / (6.1) Par.?
ṛṣayaśca sagandharvā yacca kiṃciccarācaram / (6.2) Par.?
na tato 'sti paraṃ manye pāvanaṃ divi ceha ca // (6.3) Par.?
sarvāśramābhigamanaṃ sarvatīrthāvagāhanam / (7.1) Par.?
na tathā phaladaṃ cāpi nārāyaṇakathā yathā // (7.2) Par.?
sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām / (8.1) Par.?
harer viśveśvarasyeha sarvapāpapraṇāśanīm // (8.2) Par.?
na citraṃ kṛtavāṃstatra yad āryo me dhanaṃjayaḥ / (9.1) Par.?
vāsudevasahāyo yaḥ prāptavāñjayam uttamam // (9.2) Par.?
na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu / (10.1) Par.?
trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā // (10.2) Par.?
dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ / (11.1) Par.?
hitāya śreyase caiva yeṣām āsījjanārdanaḥ // (11.2) Par.?
tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ / (12.1) Par.?
yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam // (12.2) Par.?
tebhyo dhanyataraścaiva nāradaḥ parameṣṭhijaḥ / (13.1) Par.?
na cālpatejasam ṛṣiṃ vedmi nāradam avyayam / (13.2) Par.?
śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ // (13.3) Par.?
devaprasādānugataṃ vyaktaṃ tat tasya darśanam / (14.1) Par.?
yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam // (14.2) Par.?
badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ / (15.1) Par.?
naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune // (15.2) Par.?
śvetadvīpānnivṛttaśca nāradaḥ parameṣṭhijaḥ / (16.1) Par.?
badarīm āśramaṃ prāpya samāgamya ca tāvṛṣī // (16.2) Par.?
kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ / (17.1) Par.?
śvetadvīpād upāvṛtte tasmin vā sumahātmani // (17.2) Par.?
kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī / (18.1) Par.?
tad etanme yathātattvaṃ sarvam ākhyātum arhasi // (18.2) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
namo bhagavate tasmai vyāsāyāmitatejase / (19.2) Par.?
yasya prasādād vakṣyāmi nārāyaṇakathām imām // (19.3) Par.?
prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam / (20.1) Par.?
nivṛtto nārado rājaṃstarasā merum āgamat / (20.2) Par.?
hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā // (20.3) Par.?
paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat / (21.1) Par.?
yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ // (21.2) Par.?
tato meroḥ pracakrāma parvataṃ gandhamādanam / (22.1) Par.?
nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu // (22.2) Par.?
tataḥ sa dadṛśe devau purāṇāvṛṣisattamau / (23.1) Par.?
tapaścarantau sumahad ātmaniṣṭhau mahāvratau // (23.2) Par.?
tejasābhyadhikau sūryāt sarvalokavirocanāt / (24.1) Par.?
śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau // (24.2) Par.?
jālapādabhujau tau tu pādayoścakralakṣaṇau / (25.1) Par.?
vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau // (25.2) Par.?
ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau / (26.1) Par.?
svāsyau pṛthulalāṭau ca suhanū subhrunāsikau // (26.2) Par.?
ātapatreṇa sadṛśe śirasī devayostayoḥ / (27.1) Par.?
evaṃ lakṣaṇasampannau mahāpuruṣasaṃjñitau // (27.2) Par.?
tau dṛṣṭvā nārado hṛṣṭastābhyāṃ ca pratipūjitaḥ / (28.1) Par.?
svāgatenābhibhāṣyātha pṛṣṭaścānāmayaṃ tadā // (28.2) Par.?
babhūvāntargatamatir nirīkṣya puruṣottamau / (29.1) Par.?
sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ // (29.2) Par.?
śvetadvīpe mayā dṛṣṭāstādṛśāv ṛṣisattamau / (30.1) Par.?
iti saṃcintya manasā kṛtvā cābhipradakṣiṇam / (30.2) Par.?
upopaviviśe tatra pīṭhe kuśamaye śubhe // (30.3) Par.?
tatastau tapasāṃ vāsau yaśasāṃ tejasām api / (31.1) Par.?
ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim // (31.2) Par.?
paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca / (32.1) Par.?
pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa // (32.2) Par.?
teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata / (33.1) Par.?
ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā // (33.2) Par.?
atha nārāyaṇastatra nāradaṃ vākyam abravīt / (34.1) Par.?
sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam // (34.2) Par.?
apīdānīṃ sa bhagavān paramātmā sanātanaḥ / (35.1) Par.?
śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā // (35.2) Par.?
nārada uvāca / (36.1) Par.?
dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ / (36.2) Par.?
sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ / (36.3) Par.?
adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau // (36.4) Par.?
yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk / (37.1) Par.?
tair lakṣaṇair upetau hi vyaktarūpadharau yuvām // (37.2) Par.?
dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ / (38.1) Par.?
iha caivāgato 'smyadya visṛṣṭaḥ paramātmanā // (38.2) Par.?
ko hi nāma bhavet tasya tejasā yaśasā śriyā / (39.1) Par.?
sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām // (39.2) Par.?
tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam / (40.1) Par.?
prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā // (40.2) Par.?
tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ / (41.1) Par.?
pratibuddhāśca te sarve bhaktāśca puruṣottamam // (41.2) Par.?
te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ / (42.1) Par.?
priyabhakto hi bhagavān paramātmā dvijapriyaḥ // (42.2) Par.?
ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ / (43.1) Par.?
viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ / (43.2) Par.?
sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ // (43.3) Par.?
tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat / (44.1) Par.?
teja ityabhivikhyātaṃ svayaṃbhāsāvabhāsitam // (44.2) Par.?
śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām / (45.1) Par.?
etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ // (45.2) Par.?
na tatra sūryastapati na somo 'bhivirājate / (46.1) Par.?
na vāyur vāti deveśe tapaścarati duścaram // (46.2) Par.?
vedīm aṣṭatalotsedhāṃ bhūmāvāsthāya viśvabhuk / (47.1) Par.?
ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ / (47.2) Par.?
sāṅgān āvartayan vedāṃstapastepe suduścaram // (47.3) Par.?
yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat / (48.1) Par.?
śeṣāśca vibudhaśreṣṭhā daityadānavarākṣasāḥ // (48.2) Par.?
nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye / (49.1) Par.?
havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate / (49.2) Par.?
kṛtsnaṃ tat tasya devasya caraṇāvupatiṣṭhati // (49.3) Par.?
yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ / (50.1) Par.?
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam // (50.2) Par.?
na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ / (51.1) Par.?
vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ / (51.2) Par.?
iha caivāgatastena visṛṣṭaḥ paramātmanā // (51.3) Par.?
evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ / (52.1) Par.?
āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ // (52.2) Par.?
Duration=0.23885297775269 secs.