Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasamañjarī
Skandapurāṇa
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Tarkasaṃgraha

Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 11.0 sarvauṣadhiviphāṇṭābhir adbhir gandhavatībhiḥ śītoṣṇābhir ācāryo 'bhiṣiñcet //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 17.0 tāsām alābhe japārūpakākutthābhaṇḍīkuraṇḍakavarjaṃ gandhavatyo vā sarvavarṇāḥ //
Kaṭhopaniṣad
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
Buddhacarita
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
Carakasaṃhitā
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Mahābhārata
MBh, 1, 102, 3.2 gandhavanti ca mālyāni rasavanti phalāni ca //
MBh, 2, 19, 4.1 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ /
MBh, 3, 112, 16.1 imāni citrāṇi ca gandhavanti mālyāni tasyodgrathitāni paṭṭaiḥ /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 152, 22.2 utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti //
MBh, 3, 155, 68.2 gandhavanti ca mālyāni rasavanti phalāni ca /
MBh, 3, 157, 16.2 avahat sarvamālyāni gandhavanti śubhāni ca //
MBh, 3, 246, 31.2 kāmagena vicitreṇa divyagandhavatā tathā //
MBh, 4, 27, 16.2 gandhavanti ca mālyāni śubhaśabdā ca bhāratī //
MBh, 12, 195, 3.2 na śabdavannāpi ca gandhavat tan na rūpavat tat paramasvabhāvam //
MBh, 13, 72, 40.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 76, 8.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
Rāmāyaṇa
Rām, Ki, 1, 6.2 gandhavān surabhir māso jātapuṣpaphaladrumaḥ //
Rām, Su, 1, 102.2 tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu /
Rām, Su, 2, 6.1 śādvalāni ca nīlāni gandhavanti vanāni ca /
Rām, Yu, 116, 63.2 gandhavanti ca puṣpāṇi babhūvū rāghavotsave //
Saundarānanda
SaundĀ, 9, 48.1 yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye /
SaundĀ, 10, 5.1 tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
Vaiśeṣikasūtra
VaiśSū, 8, 1, 16.1 bhūyastvād gandhavattvācca pṛthivī gandhajñāne //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 14.1 śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān /
Matsyapurāṇa
MPur, 130, 18.1 kiṅkiṇījālaśabdāni gandhavanti mahānti ca /
MPur, 148, 52.1 caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ /
MPur, 154, 100.1 gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat /
MPur, 161, 50.2 gandhavanti ca puṣpāṇi rasavanti phalāni ca //
MPur, 161, 55.1 gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ /
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Utt., 46, 14.2 śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni //
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 47, 26.1 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
Viṣṇupurāṇa
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 29.1 viśeṣastu vikurvāṇādambhaso gandhavān abhūt /
Rasamañjarī
RMañj, 3, 5.1 dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /
Skandapurāṇa
SkPur, 17, 18.2 rasavadgandhavaccaiva kṣiprameva samācara //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.3 gomūtragandhavaccāpi tatpradhānaṃ pracakṣate /
Bhāvaprakāśa
BhPr, 6, 2, 133.2 pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān //
BhPr, 7, 3, 128.1 gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.1 gandhavatī pṛthivī /
Tarkasaṃgraha, 1, 43.9 vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt /
Tarkasaṃgraha, 1, 43.10 yad itarebhyo na bhidyate na tad gandhavat /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //