Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛṣyaśṛṅga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛśyaśṛṅga uvāca / (1.1) Par.?
ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī / (1.2) Par.?
suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ // (1.3) Par.?
samṛddharūpaḥ saviteva dīptaḥ suśuklakṛṣṇākṣataraś cakoraiḥ / (2.1) Par.?
nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ // (2.2) Par.?
ādhārarūpā punar asya kaṇṭhe vibhrājate vidyudivāntarikṣe / (3.1) Par.?
dvau cāsya piṇḍāvadhareṇa kaṇṭham ajātaromau sumanoharau ca // (3.2) Par.?
vilagnamadhyaś ca sa nābhideśe kaṭiśca tasyātikṛtapramāṇā / (4.1) Par.?
tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam // (4.2) Par.?
anyacca tasyādbhutadarśanīyaṃ vikūjitaṃ pādayoḥ samprabhāti / (5.1) Par.?
pāṇyośca tadvat svanavannibaddhau kalāpakāvakṣamālā yatheyam // (5.2) Par.?
viceṣṭamānasya ca tasya tāni kūjanti haṃsāḥ sarasīva mattāḥ / (6.1) Par.?
cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti // (6.2) Par.?
vaktraṃ ca tasyādbhutadarśanīyaṃ pravyāhṛtaṃ hlādayatīva cetaḥ / (7.1) Par.?
puṃskokilasyeva ca tasya vāṇī tāṃ śṛṇvato me vyathito 'ntarātmā // (7.2) Par.?
yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti / (8.1) Par.?
tathā sa vātyuttamapuṇyagandhī niṣevyamāṇaḥ pavanena tāta // (8.2) Par.?
susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe / (9.1) Par.?
karṇau ca citrair iva cakravālaiḥ samāvṛtau tasya surūpavadbhiḥ // (9.2) Par.?
tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena / (10.1) Par.?
tad bhūmim āsādya punaḥ punaś ca samutpatatyadbhutarūpam uccaiḥ // (10.2) Par.?
taccāpi hatvā parivartate 'sau vāterito vṛkṣa ivāvaghūrṇaḥ / (11.1) Par.?
taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā // (11.2) Par.?
sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram / (12.1) Par.?
vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam // (12.2) Par.?
na cāpi pādyaṃ bahu manyate 'sau phalāni cemāni mayāhṛtāni / (13.1) Par.?
evaṃvrato 'smīti ca mām avocat phalāni cānyāni navānyadān me // (13.2) Par.?
mayopayuktāni phalāni tāni nemāni tulyāni rasena teṣām / (14.1) Par.?
na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām // (14.2) Par.?
toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ / (15.1) Par.?
pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt // (15.2) Par.?
imāni citrāṇi ca gandhavanti mālyāni tasyodgrathitāni paṭṭaiḥ / (16.1) Par.?
yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ // (16.2) Par.?
gatena tenāsmi kṛto vicetā gātraṃ ca me saṃparitapyatīva / (17.1) Par.?
icchāmi tasyāntikam āśu gantuṃ taṃ ceha nityaṃ parivartamānam // (17.2) Par.?
gacchāmi tasyāntikam eva tāta kā nāma sā vratacaryā ca tasya / (18.1) Par.?
icchāmyahaṃ carituṃ tena sārdhaṃ yathā tapaḥ sa caratyugrakarmā // (18.2) Par.?
Duration=0.08686089515686 secs.