Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 27, 16.6 yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 56, 2.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 157, 16.14 icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ /
MBh, 1, 200, 23.2 śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ //
MBh, 2, 6, 17.2 śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ //
MBh, 2, 11, 51.3 tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 1, 7.3 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me //
MBh, 3, 133, 3.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham /
MBh, 3, 147, 23.2 yat te mama parijñāne kautūhalam ariṃdama /
MBh, 3, 148, 38.1 yacca te matparijñāne kautūhalam ariṃdama /
MBh, 3, 175, 3.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 188, 5.1 asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama /
MBh, 3, 280, 26.2 vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 290, 6.1 tasyāḥ kautūhalaṃ tvāsīn mantraṃ prati narādhipa /
MBh, 3, 297, 17.2 kautūhalaṃ mahajjātaṃ sādhvasaṃ cāgataṃ mama //
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 166, 15.1 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa /
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 7, 85, 1.3 saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me //
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 4.2 kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava /
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 9, 47, 56.3 śrotum icchāmyahaṃ brahman paraṃ kautūhalaṃ hi me //
MBh, 9, 49, 45.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 9, 53, 22.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 12, 160, 5.1 atra me saṃśayaścaiva kautūhalam atīva ca /
MBh, 12, 191, 1.3 kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati //
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 278, 1.2 tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi /
MBh, 12, 309, 1.3 etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me //
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 12, 321, 15.1 tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt /
MBh, 12, 322, 15.1 tasmānme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me /
MBh, 12, 327, 11.2 chinddhītihāsakathanāt paraṃ kautūhalaṃ hi me //
MBh, 12, 336, 7.2 etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MBh, 12, 338, 18.1 kautūhalaṃ cāpi hi me ekāntagamanena te /
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 13, 3, 16.2 kṣatriyasyetyato jātam idaṃ kautūhalaṃ mama //
MBh, 13, 10, 46.2 kautūhalaṃ me subhṛśaṃ tattvena kathayasva me //
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 58, 2.1 kautūhalaṃ hi paramaṃ tatra me vartate prabho /
MBh, 13, 74, 7.2 vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me //
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 14, 16, 7.1 mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho /
Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Ay, 96, 28.2 itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā //
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Utt, 4, 7.2 kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ //
Amarakośa
AKośa, 1, 235.2 kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 31.1 yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti /
Harivaṃśa
HV, 11, 34.1 atra me saṃśayas tīvraḥ kautūhalam atīva ca /
Kūrmapurāṇa
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
Liṅgapurāṇa
LiPur, 1, 6, 31.2 karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 92, 2.2 vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 2, 9, 3.2 vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ //
LiPur, 2, 20, 12.1 snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ /
Matsyapurāṇa
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 108, 7.2 imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MPur, 115, 3.2 kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ //
Viṣṇupurāṇa
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 34, 2.2 tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 4.2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.2 etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 33, 3.2 kathayasva mahābhāga paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 38, 3.2 śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 155, 24.2 tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 155, 28.2 etanme vada viprendra paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 209, 4.3 śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me //
Sātvatatantra
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /