Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 3, 17.1 parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ /
Ca, Sū., 26, 84.16 matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 27, 89.2 tridoṣaśamanī vṛṣyā kākamācī rasāyanī //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Amarakośa
AKośa, 2, 200.1 mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Sū., 7, 35.2 kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā //
AHS, Sū., 15, 30.2 kṣavakasarasībhārgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī //
AHS, Cikitsitasthāna, 19, 63.2 piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ //
AHS, Utt., 22, 2.1 paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet /
AHS, Utt., 39, 141.2 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 38, 18.1 surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Sū., 46, 266.2 nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham //
Su, Cik., 1, 115.1 pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ /
Su, Cik., 9, 35.1 kākamācyarkavaruṇadantīkuṭajacitrakāt /
Su, Ka., 6, 12.2 śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet //
Su, Ka., 7, 31.2 kākādanīkākamācyoḥ svaraseṣvathavā kṛtam //
Su, Utt., 39, 228.1 dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam /
Su, Utt., 44, 19.1 ubhe bṛhatyau rajanīṃ śukākhyāṃ kākādanīṃ cāpi sakākamācīm /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 32.1 kākamācī gucchaphalā svaryā maricikā phalā /
AṣṭNigh, 1, 129.2 kṣavakasarasibhārṅgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī //
AṣṭNigh, 1, 137.1 kākamācī gūḍhaphalā kākāhvā mācikāpi ca /
Garuḍapurāṇa
GarPur, 1, 169, 13.1 tiktarasaḥ syāderaṇḍaḥ kākamācī tridoṣahṛt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 248.1 kākamācī dhvāṅkṣamācī kāmācī jaghanephalā /
MPālNigh, Abhayādivarga, 249.1 kākamācī tridoṣaghnī snigdhoṣṇā svaraśukradā /
Rasahṛdayatantra
RHT, 9, 8.2 śigruśca vajrakando nīrakaṇā kākamācī ca //
RHT, 12, 9.2 svarasena kākamācyā rambhākandena mṛdnīyāt //
RHT, 18, 30.1 nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /
RHT, 18, 35.1 nirguṇḍīkākamācīgojihvādugdhikāraktā /
RHT, 19, 56.1 śarapuṃkhāsuradālīpaṭolabimbīśca kākamācī ca /
Rasamañjarī
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 8, 25.1 kākamācī yavā jātī samaṃ kṛṣṇatilaṃ tataḥ /
Rasaprakāśasudhākara
RPSudh, 2, 46.1 kākamācīrasenaiva lāṃgalīsvarasena hi /
RPSudh, 2, 104.2 gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 3, 63.1 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /
RPSudh, 5, 58.2 kākamācī rājaśamī triphalā gṛhadhūmakaḥ //
RPSudh, 11, 78.1 nimbūrasena dhūrtena kākamācīrasena vai /
Rasaratnasamuccaya
RRS, 3, 119.2 śigruśca vajrakando niraṅkaṇā kākamācī ca //
RRS, 11, 56.2 kākamācī mahārāṣṭrī haridrā tilaparṇikā //
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 16, 90.1 dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 19.1 cakramardo'mṛtākandaṃ kākamācī ravipriyā /
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 26.1 karkoṭakīṃ kākamācīṃ ca kañcukīṃ kaṭutumbikām /
RRĀ, R.kh., 3, 36.2 kākamācī mahārāṣṭrī haridrā tilakarṇikā //
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 4, 44.1 yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ /
RRĀ, R.kh., 7, 38.1 śigru kośātakī vandhyā kākamācī ca vāyasī /
RRĀ, Ras.kh., 2, 64.2 mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam //
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 104.2 kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍīcitrakam //
RRĀ, Ras.kh., 3, 2.1 kākatumbī kākamācī nirguṇḍī ca kumārikā /
RRĀ, Ras.kh., 3, 35.2 kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ //
RRĀ, Ras.kh., 3, 76.1 kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam /
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 4, 109.2 kākamācī bhṛṅgarājaḥ sarpākṣī sahadevikā //
RRĀ, Ras.kh., 5, 27.1 śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam /
RRĀ, V.kh., 3, 6.1 ajāmārī kākamācī devadālīndravāruṇī /
RRĀ, V.kh., 3, 79.1 śigrumūlaṃ kākamācī karpūraṃ śaṅkhapuṣpikā /
RRĀ, V.kh., 3, 93.2 śigruḥ kośātakī vandhyā kākamācī ca vālukam //
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 6, 56.1 khalve kṛtvā tridinamathitaṃ kākamācyā dravet /
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 11, 16.1 rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /
RRĀ, V.kh., 11, 20.1 kākamācī jayā brāhmī cāṅgerī raktacitrakam /
RRĀ, V.kh., 12, 40.1 apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /
RRĀ, V.kh., 13, 85.1 varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
Rasendracintāmaṇi
RCint, 3, 223.1 śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /
RCint, 5, 11.2 śigrumūlaṃ kākamācī karpūraḥ śaṅkhinīdvayī //
RCint, 8, 48.1 āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /
RCint, 8, 254.1 kumārī bhṛṅgakoraṇṭau kākamācī punarnavā /
Rasendracūḍāmaṇi
RCūM, 7, 3.2 tuṣāmbu kākamācī ca jalakumbhī tathā śaṭī //
RCūM, 8, 2.2 anantā kukkuṭī jaṅghā kākamācī śikhaṇḍinī //
RCūM, 8, 22.2 jīmūtaḥ kākamācī ca nīlikā śaṅkhapuṣpikā //
RCūM, 8, 29.2 drāviṇī kākamācī ca śigrukā kṣīrakañcukī //
RCūM, 8, 31.1 kākamācyarkapatrī ca kāsamardaḥ kṛtāñjaliḥ /
RCūM, 8, 33.1 tathā kuruvakaśceti kākamācyādiko gaṇaḥ /
Rasendrasārasaṃgraha
RSS, 1, 35.3 kākamācīrasaiḥ sārddhaṃ dinamekaṃ tu mardayet //
RSS, 1, 90.2 anantā kākajaṅghā ca kākamācī ca potikā //
Rasādhyāya
RAdhy, 1, 44.1 kākamācīrasenaivaṃ devadālīrasena ca /
RAdhy, 1, 100.1 kākamācī mahārāṣṭrī haridrā tilaparṇikā /
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
Rasārṇava
RArṇ, 5, 3.2 anantā kākajaṅghā ca kākamācī kapotikā //
RArṇ, 5, 12.1 kāñcanī vanarājī ca kākamācī ca keśinī /
RArṇ, 5, 18.2 devadālī śaṅkhapuṣpī kākamācī hanūmatī //
RArṇ, 5, 22.2 vajrakandodakakaṇā kākamācī ca śigrukaḥ //
RArṇ, 5, 24.1 kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ /
RArṇ, 7, 90.1 kākamācīdevadālīvajrakandarasaistathā /
RArṇ, 8, 25.1 varṣābhūkadalīkandakākamācīpunarnavāḥ /
RArṇ, 8, 29.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
RArṇ, 10, 49.1 saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /
RArṇ, 10, 52.1 kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ /
RArṇ, 11, 31.2 kākamācī ca mīnākṣī apāmārgo munistathā //
Rājanighaṇṭu
RājNigh, Śat., 5.2 kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ //
RājNigh, Śat., 132.1 kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī /
RājNigh, Śat., 134.1 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.1 mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param /
Ānandakanda
ĀK, 1, 4, 38.2 śāṅgerī kākamācī ca maṇḍūkī girikarṇikā //
ĀK, 1, 4, 106.1 kākamācī meghanādo matsyākṣī ca punarnavā /
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 4, 143.1 matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā /
ĀK, 1, 4, 197.2 varṣābhūkadalīkandakākamācīpunarnavam //
ĀK, 1, 4, 199.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
ĀK, 1, 4, 216.2 sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ //
ĀK, 1, 6, 96.2 kākamācī kulatthaṃ ca kārkoṭī ca kusumbhikā //
ĀK, 1, 6, 111.1 kārkoṭī kākamācī ca devadālī parājitā /
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 10, 103.1 nīlī kanyā kākamācī hayagandhā śatāvarī /
ĀK, 1, 16, 22.1 sarpākṣī kākamācī ca sahadevī ca bhṛṅgarāṭ /
ĀK, 1, 16, 74.1 kākamācīmidaṃ sarvamayaḥpātre vimardayet /
ĀK, 1, 16, 81.2 tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ //
ĀK, 1, 16, 91.1 jalamaṇḍanikākākamācībhṛṅgāḥ samāḥ samāḥ /
ĀK, 1, 23, 49.2 kañcukī nalikā kākamācī vai kālamañjarī //
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 180.1 gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ /
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 2, 1, 34.1 śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam /
ĀK, 2, 1, 358.2 śigruḥ kośātakī vandhyā kākamācī ca vālukā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 26, 81, 10.0 kālaviruddhaṃ yathā paryuṣitā kākamācī maraṇāya //
ĀVDīp zu Ca, Sū., 26, 84.19, 18.0 kākamācī madhu ceti saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 6.2 kākamācīrasais tadvad dinamekaṃ ca mardayet //
ŚdhSaṃh, 2, 12, 157.1 kākamācīkuraṇṭotthadravair muṇḍyāpunarnavaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 235.2 śigruḥ kośātakī vandhyā kākamācī ca bālakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 6.0 kākamācī prasiddhā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
Mugdhāvabodhinī
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 19, 56.2, 3.0 tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 9.1 kākamācī ca mīnākṣī hyapāmārgo munistathā /
Rasasaṃketakalikā
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //