Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 9, 29.2 pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ //
Rām, Bā, 11, 2.1 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam /
Rām, Bā, 15, 19.1 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām /
Rām, Bā, 32, 1.2 śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata //
Rām, Bā, 37, 15.1 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca /
Rām, Bā, 39, 13.2 śirasā dhārayāmāsa virūpākṣo mahāgajaḥ //
Rām, Bā, 39, 17.2 śirasā dhārayantaṃ te vismayaṃ jagmur uttamam //
Rām, Bā, 42, 3.2 śirasā dhārayiṣyāmi śailarājasutām aham //
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Bā, 42, 7.1 gaganāc chaṃkaraśiras tato dharaṇim āgatā /
Rām, Bā, 42, 16.1 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ /
Rām, Bā, 45, 16.2 śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca //
Rām, Bā, 56, 18.1 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān /
Rām, Bā, 69, 10.2 dadarśa śirasā cainam abhivādyedam abravīt //
Rām, Ay, 6, 2.1 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā /
Rām, Ay, 6, 7.1 tuṣṭāva praṇataś caiva śirasā madhusūdanam /
Rām, Ay, 7, 3.2 siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām //
Rām, Ay, 13, 22.1 sa rājavacanaṃ śrutvā śirasā pratipūjya tam /
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 18, 37.2 uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ //
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ay, 40, 13.2 vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ //
Rām, Ay, 40, 25.2 śirobhir nibhṛtācāra mahīpatanapāṃsulaiḥ //
Rām, Ay, 52, 11.2 añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca //
Rām, Ay, 52, 12.2 śirasā vandanīyasya vandyau pādau mahātmanaḥ //
Rām, Ay, 56, 9.1 prasīda śirasā yāce bhūmau nipatitāsmi te /
Rām, Ay, 60, 2.2 upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata //
Rām, Ay, 64, 14.2 tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam //
Rām, Ay, 82, 27.1 prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate /
Rām, Ay, 87, 13.1 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī /
Rām, Ay, 92, 6.2 śirasā dhārayiṣyāmi na me śāntir bhaviṣyati //
Rām, Ay, 97, 12.1 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā /
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 98, 67.1 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi /
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 107, 12.2 nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke //
Rām, Ay, 110, 13.2 śirasy āghrāya covāca maithilīṃ harṣayanty uta //
Rām, Ay, 111, 1.2 paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm //
Rām, Ay, 111, 12.2 praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau //
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ār, 15, 17.1 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ /
Rām, Ār, 24, 20.1 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
Rām, Ār, 25, 14.1 mahākapālasya śiraś cicheda raghunandanaḥ /
Rām, Ār, 26, 17.2 śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ //
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 27, 25.1 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
Rām, Ār, 27, 27.2 ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ //
Rām, Ār, 28, 14.2 adya te pātayiṣyāmi śiras tālaphalaṃ yathā //
Rām, Ār, 30, 17.2 purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ //
Rām, Ār, 53, 32.2 etau pādau mayā snigdhau śirobhiḥ paripīḍitau //
Rām, Ār, 64, 18.1 sa nikṣipya śiro bhūmau prasārya caraṇau tadā /
Rām, Ār, 67, 10.2 sakthinī ca śiraś caiva śarīre saṃpraveśitam //
Rām, Ār, 67, 12.1 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ /
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 19, 20.2 śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī //
Rām, Ki, 24, 32.2 āropyāṅke śiras tasya vilalāpa suduḥkhitā //
Rām, Ki, 38, 34.2 śirobhir vānarendrāya sugrīvāya nyavedayan //
Rām, Ki, 40, 30.2 praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ //
Rām, Ki, 41, 43.2 praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati //
Rām, Su, 1, 17.1 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ /
Rām, Su, 11, 32.2 śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca //
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 13.2 atimātraśirogrīvā atimātrakucodarīḥ //
Rām, Su, 20, 33.1 atimātraśirogrīvām atimātrakucodarīm /
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 32, 4.2 kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam //
Rām, Su, 34, 31.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 36, 42.2 taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya //
Rām, Su, 37, 5.2 śirasāvandya vaidehīṃ gamanāyopacakrame //
Rām, Su, 37, 12.2 śirasyañjalim ādhāya vākyam uttaram abravīt //
Rām, Su, 38, 19.2 praṇamya śirasā devīṃ gamanāyopacakrame //
Rām, Su, 42, 7.1 ardhacandreṇa vadane śirasyekena karṇinā /
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 44, 20.2 śirasyutpalapatrābhā durdhareṇa nipātitāḥ //
Rām, Su, 44, 21.1 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ /
Rām, Su, 47, 6.1 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasam /
Rām, Su, 54, 23.2 nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ //
Rām, Su, 56, 6.2 namasyañ śirasā devyai sītāyai pratyabhāṣata //
Rām, Su, 56, 84.1 praṇamya śirasā devīm aham āryām aninditām /
Rām, Su, 60, 37.1 sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim /
Rām, Su, 62, 38.1 hanūmāṃśca mahābahuḥ praṇamya śirasā tataḥ /
Rām, Su, 63, 1.2 praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Su, 65, 31.2 śirasā sampraṇamyainām aham āgamane tvare //
Rām, Yu, 22, 8.1 śiro māyāmayaṃ gṛhya rāghavasya niśācara /
Rām, Yu, 22, 22.2 asaktaṃ kṛtahastena śiraśchinnaṃ mahāsinā //
Rām, Yu, 22, 34.2 kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ //
Rām, Yu, 22, 36.2 yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam //
Rām, Yu, 22, 37.1 vidyujjihvastato gṛhya śirastat saśarāsanam /
Rām, Yu, 22, 37.2 praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ //
Rām, Yu, 22, 39.1 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ /
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 22, 43.1 sa vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīrya rāvaṇaḥ /
Rām, Yu, 23, 1.1 sā sītā tacchiro dṛṣṭvā tacca kārmukam uttamam /
Rām, Yu, 23, 7.2 tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā //
Rām, Yu, 23, 29.1 śirasā me śiraścāsya kāyaṃ kāyena yojaya /
Rām, Yu, 23, 29.1 śirasā me śiraścāsya kāyaṃ kāyena yojaya /
Rām, Yu, 23, 32.2 bhartuḥ śiro dhanustatra samīkṣya janakātmajā //
Rām, Yu, 33, 27.1 teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ /
Rām, Yu, 33, 34.2 śiraścicheda samare nikumbhasya ca sāratheḥ //
Rām, Yu, 42, 30.1 vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ /
Rām, Yu, 42, 34.3 dhūmrākṣasya śiromadhye giriśṛṅgam apātayat //
Rām, Yu, 44, 28.2 śirasyabhijaghānāśu rākṣasendram akampanam //
Rām, Yu, 46, 26.2 bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām //
Rām, Yu, 46, 45.2 bibheda bahudhā ghorā prahastasya śirastadā //
Rām, Yu, 46, 47.1 vibhinnaśirasastasya bahu susrāva śoṇitam /
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 48, 55.2 śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan //
Rām, Yu, 51, 34.1 adya rāmasya tad dṛṣṭvā mayānītaṃ raṇācchiraḥ /
Rām, Yu, 53, 26.2 praṇamya śirasā tasmai sampratasthe mahābalaḥ /
Rām, Yu, 55, 8.2 vavarṣa kumbhakarṇasya śirasyambaram āsthitaḥ //
Rām, Yu, 55, 123.2 cakarta rakṣo'dhipateḥ śirastadā yathaiva vṛtrasya purā puraṃdaraḥ //
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 58, 21.2 savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ //
Rām, Yu, 58, 40.2 kruddhaḥ pracicheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ //
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 59, 60.1 tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ /
Rām, Yu, 59, 104.2 prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra //
Rām, Yu, 59, 105.1 tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam /
Rām, Yu, 61, 66.2 haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ //
Rām, Yu, 64, 23.2 utpāṭayāmāsa śiro bhairavaṃ nadato mahat //
Rām, Yu, 67, 19.1 sa dadarśa mahāvīryau nāgau triśirasāviva /
Rām, Yu, 77, 30.2 lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat //
Rām, Yu, 78, 33.1 tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam /
Rām, Yu, 78, 34.1 tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat /
Rām, Yu, 79, 5.1 rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā /
Rām, Yu, 83, 41.1 nikṛttaśirasaḥ kecid rāvaṇena valīmukhāḥ /
Rām, Yu, 83, 41.3 kecid vibhinnaśirasaḥ keciccakṣurvivarjitāḥ //
Rām, Yu, 84, 12.2 vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ //
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 85, 28.1 nikṛttaśirasastasya patitasya mahītale /
Rām, Yu, 87, 32.2 śirasā dhārayan rāmo na vyathāṃ pratyapadyata //
Rām, Yu, 88, 15.1 sāratheścāpi bāṇena śiro jvalitakuṇḍalam /
Rām, Yu, 92, 20.1 adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam /
Rām, Yu, 96, 20.3 rāvaṇasya śiro 'chindacchrīmajjvalitakuṇḍalam //
Rām, Yu, 96, 21.1 tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā /
Rām, Yu, 96, 21.2 tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ //
Rām, Yu, 96, 22.2 dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ //
Rām, Yu, 96, 24.1 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām /
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 102, 7.2 iha sītāṃ śiraḥsnātām upasthāpaya māciram //
Rām, Yu, 102, 13.1 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām /
Rām, Yu, 109, 18.2 śirasā yācato yasya vacanaṃ na kṛtaṃ mayā //
Rām, Yu, 112, 16.1 tasya tacchirasā vākyaṃ pratigṛhya nṛpātmajaḥ /
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Yu, 116, 1.1 śirasyañjalim ādāya kaikeyīnandivardhanaḥ /
Rām, Utt, 4, 2.1 tataḥ śiraḥ kampayitvā tretāgnisamavigraham /
Rām, Utt, 6, 26.2 śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt //
Rām, Utt, 7, 26.1 sumāler nardatastasya śiro jvalitakuṇḍalam /
Rām, Utt, 7, 39.1 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam /
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Rām, Utt, 10, 8.2 tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ //
Rām, Utt, 10, 10.2 pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ //
Rām, Utt, 10, 11.2 śirāṃsi nava cāpyasya praviṣṭāni hutāśanam //
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Rām, Utt, 10, 15.2 praṇamya śirasā devaṃ harṣagadgadayā girā //
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 33, 6.2 śirasyañjalim uddhṛtya pratyudgacchad dvijottamam //
Rām, Utt, 38, 13.2 śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ //
Rām, Utt, 39, 22.2 praṇamya śirasā pādau prajagmuste mahābalāḥ //
Rām, Utt, 42, 22.1 sarve tu śirasā bhūmāvabhivādya praṇamya ca /
Rām, Utt, 43, 10.2 śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ //
Rām, Utt, 43, 11.2 avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt //
Rām, Utt, 45, 16.1 lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm /
Rām, Utt, 45, 18.2 śirasā dhārayiṣyāmi tryambakaḥ parvate yathā //
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 48, 13.2 śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ //
Rām, Utt, 56, 16.1 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca /
Rām, Utt, 61, 12.2 śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai //
Rām, Utt, 67, 4.2 niṣkṛṣya kośād vimalaṃ śiraścicheda rāghavaḥ //
Rām, Utt, 71, 12.2 pratyuvāca madonmattaḥ śirasyādhāya so 'ñjalim //
Rām, Utt, 76, 14.2 prataptaṃ vṛtraśirasi jagat trāsam upāgamat //
Rām, Utt, 88, 12.1 dhriyamāṇaṃ śirobhistannāgair amitavikramaiḥ /