Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 57, 76.1 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ /
MBh, 1, 95, 2.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata /
MBh, 1, 95, 11.2 bhīṣmaḥ śāṃtanavo rājan pretakāryāṇyakārayat //
MBh, 1, 96, 31.3 tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam /
MBh, 1, 96, 31.9 tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt /
MBh, 1, 96, 35.2 kruddhaḥ śāṃtanavo bhīṣmastiṣṭha tiṣṭhetyabhāṣata //
MBh, 1, 96, 39.1 kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 96, 41.5 bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 96, 53.136 ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavastadā /
MBh, 1, 99, 31.1 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ /
MBh, 1, 103, 17.9 tataḥ śāṃtanavo bhīṣmo dhanuṣkrītāstatastataḥ /
MBh, 1, 105, 7.12 tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ /
MBh, 1, 113, 40.41 ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca /
MBh, 1, 117, 13.1 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ /
MBh, 1, 118, 27.1 tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ /
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 129, 6.1 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ /
MBh, 1, 129, 18.36 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ /
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 137, 5.1 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate /
MBh, 1, 197, 2.2 bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca //
MBh, 1, 198, 1.2 bhīṣmaḥ śāṃtanavo vidvān droṇaśca bhagavān ṛṣiḥ /
MBh, 1, 198, 17.1 tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ /
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 35, 3.2 bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā //
MBh, 2, 66, 26.1 bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ /
MBh, 3, 30, 45.1 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati /
MBh, 4, 27, 1.2 tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ /
MBh, 4, 46, 14.2 yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 4, 50, 21.1 eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ /
MBh, 4, 56, 2.1 atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ /
MBh, 4, 59, 1.2 tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān /
MBh, 4, 59, 28.2 kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavastathā //
MBh, 4, 59, 40.1 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat /
MBh, 4, 61, 4.1 bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān /
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 5, 4, 27.1 yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ /
MBh, 5, 21, 19.1 asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 5, 27, 24.2 yatra bhīṣmaḥ śāṃtanavo hataḥ syād yatra droṇaḥ sahaputro hataḥ syāt //
MBh, 5, 47, 103.1 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaśca droṇaḥ saputro viduraśca dhīmān /
MBh, 5, 48, 1.3 duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 5, 48, 32.2 karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 5, 56, 12.1 bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kᄆptaḥ śikhaṇḍinaḥ /
MBh, 5, 92, 44.1 ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān /
MBh, 5, 123, 1.2 tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam /
MBh, 5, 123, 10.2 tathā bhīṣmaḥ śāṃtanavastajjuṣasva narādhipa //
MBh, 5, 126, 28.2 duryodhanam abhiprekṣya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 5, 127, 36.1 yathā bhīṣmaḥ śāṃtanavo droṇaścāpi mahārathaḥ /
MBh, 5, 142, 14.1 pitāmahaḥ śāṃtanava ācāryaśca yudhāṃ patiḥ /
MBh, 5, 162, 6.2 senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa /
MBh, 5, 170, 13.3 bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ //
MBh, 5, 173, 7.2 anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama //
MBh, 5, 175, 18.1 tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān /
MBh, 5, 186, 15.1 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ /
MBh, 5, 194, 18.1 yathā bhīṣmaḥ śāṃtanavo māseneti matir mama /
MBh, 5, 196, 6.1 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 14, 3.2 hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ //
MBh, 6, 16, 39.2 agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ //
MBh, 6, 20, 18.2 divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ //
MBh, 6, 43, 8.1 svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam /
MBh, 6, 45, 31.1 javenāpatatāṃ teṣāṃ bhīṣmaḥ śāṃtanavo raṇe /
MBh, 6, 45, 60.1 tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 48, 21.2 sahasā pratyudiyāya bhīṣmaḥ śāṃtanavo 'rjunam //
MBh, 6, 48, 43.2 vārayāmāsa pārthasya bhīṣmaḥ śāṃtanavastathā //
MBh, 6, 49, 2.2 yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam //
MBh, 6, 50, 97.1 tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe /
MBh, 6, 52, 1.2 prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ /
MBh, 6, 52, 2.1 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā /
MBh, 6, 55, 19.1 tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 55, 93.2 asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca //
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 66.2 bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata //
MBh, 6, 64, 12.1 tam abravīnmahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 66, 1.2 akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 69, 2.1 taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavaḥ śaraiḥ /
MBh, 6, 75, 57.1 tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 78, 5.1 eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam /
MBh, 6, 78, 8.1 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam /
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 82, 2.2 bhīṣmaḥ śāṃtanavastūrṇaṃ yudhiṣṭhiram upādravat //
MBh, 6, 82, 8.1 nimeṣārdhācca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 83, 6.1 agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau /
MBh, 6, 83, 37.1 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan /
MBh, 6, 84, 5.1 sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 88, 16.2 ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 91, 9.2 duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 92, 16.1 tataḥ śāṃtanavo bhīṣmaḥ kṛpaśca rathināṃ varaḥ /
MBh, 6, 93, 8.1 bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt /
MBh, 6, 95, 3.2 dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe //
MBh, 6, 95, 26.1 tataḥ śāṃtanavo bhīṣmo niryayau senayā saha /
MBh, 6, 97, 29.1 tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam /
MBh, 6, 102, 71.1 tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 103, 39.2 bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate //
MBh, 6, 103, 65.1 tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja /
MBh, 6, 104, 16.1 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 105, 3.1 kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani /
MBh, 6, 105, 36.1 sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavastadā /
MBh, 6, 111, 1.2 kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya /
MBh, 6, 111, 8.2 bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit //
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 113, 32.1 eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ /
MBh, 6, 114, 40.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata /
MBh, 6, 114, 49.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata //
MBh, 6, 114, 62.1 iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam /
MBh, 6, 114, 96.1 tān abravīcchāṃtanavo nāhaṃ gantā kathaṃcana /
MBh, 6, 114, 112.2 japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat //
MBh, 6, 115, 30.2 abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavastadā //
MBh, 6, 115, 39.1 tam abravīcchāṃtanavaḥ śiro me tāta lambate /
MBh, 6, 116, 12.1 upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 6, 116, 28.1 tṛptaḥ śāṃtanavaścāpi rājan bībhatsum abravīt /
MBh, 6, 116, 36.2 tam abravīcchāṃtanavo 'bhivīkṣya nibodha rājan bhava vītamanyuḥ //
MBh, 8, 4, 4.2 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān /
MBh, 9, 23, 34.1 yena śāṃtanavo bhīṣmo droṇo vidura eva ca /
MBh, 10, 5, 19.1 tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ /
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 11, 23, 22.2 yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ //
MBh, 12, 52, 1.3 śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ //
MBh, 13, 76, 3.1 ityukto dharmarājena tadā śāṃtanavo nṛpa /
MBh, 13, 87, 2.2 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā /
MBh, 13, 109, 7.3 dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 13, 152, 5.1 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ /
MBh, 13, 154, 1.2 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā /
MBh, 13, 154, 7.1 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā /
MBh, 14, 82, 8.1 mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ /
MBh, 14, 82, 14.1 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā /
Bhāratamañjarī
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 443.2 ityukte dāśarājena vīraḥ śāṃtanavo 'bravīt //
BhāMañj, 5, 100.1 tataḥ śāntanavo dhīmānuvācānandanirbharaḥ /
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 578.1 ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt /
BhāMañj, 5, 580.1 iti bruvankauraveṇa pṛṣṭaḥ śāntanavaḥ punaḥ /
BhāMañj, 5, 663.1 ityuktaḥ kururājena hasañśāntanavo 'bravīt /
BhāMañj, 6, 189.2 svayaṃ śāntanavaḥ śrīmānabhyadhāvaddhanaṃjayam //
BhāMañj, 6, 278.2 dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt //
BhāMañj, 6, 318.1 tamabravīcchāntanavo rājannukto 'si sarvadā /
BhāMañj, 6, 434.2 punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām //
BhāMañj, 6, 450.1 tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata /
BhāMañj, 6, 457.1 tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
BhāMañj, 11, 19.1 arjunena hataḥ karṇaḥ sa ca śāntanavo yathā /
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 492.1 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt /
BhāMañj, 13, 627.2 pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 720.2 pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 729.2 etatpṛṣṭaḥ kṣitibhujā dhyātvā śāntanavo 'vadat /
BhāMañj, 13, 783.2 ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam //
BhāMañj, 13, 972.2 iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 986.2 pṛṣṭo 'bravīcchāntanavastrivargagatikovidaḥ //
BhāMañj, 13, 1191.2 pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi //
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1300.2 viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt //
BhāMañj, 13, 1409.2 rājñā gatiṃ ca tīrthaṃ ca pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1447.1 ke praṇamyā iti punaḥ pṛṣṭaḥ śāntanavo 'bravīt /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1632.2 ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam //
BhāMañj, 13, 1683.2 ajātaśatruṇā pṛṣṭaḥ punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1726.1 kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt /