Occurrences

Amaruśataka
Kūrmapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
Kūrmapurāṇa
KūPur, 1, 13, 30.2 anyaiśca vividhaiḥ stotraiḥ śāṃbhavair vedasaṃbhavaiḥ //
KūPur, 1, 17, 6.1 mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
KūPur, 1, 42, 29.2 tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ //
Kathāsaritsāgara
KSS, 2, 4, 167.2 tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ //
KSS, 3, 6, 85.1 tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
KSS, 3, 6, 87.1 tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavairgaṇaiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 5.2 pāśavaṃ śāmbhavaṃ vāpi nānviṣyaty anyathā balam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 3, 25.0 sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
Tantrāloka
TĀ, 1, 168.2 utpadyate ya āveśaḥ śāmbhavo 'sāvudīritaḥ //
TĀ, 1, 179.1 śivatādātmyamāpannā samāveśo 'tra śāṃbhavaḥ /
TĀ, 1, 213.2 śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ //
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 3, 214.2 cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ //
TĀ, 3, 269.2 parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ //
TĀ, 3, 280.2 madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ //
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 12.0 prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 35.1 tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 6, 72.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 12.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 77.1 gokarṇaṃ kṣetram āsādya liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 7, 82.1 iti teṣāṃ vacaḥ śrutvā muniḥ sampūjya śāmbhavam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 32.1 dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //