Occurrences

Kaṭhopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
Carakasaṃhitā
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Śār., 1, 61.1 avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ /
Mahābhārata
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 17, 8.2 śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau //
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 88, 21.2 nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ //
MBh, 3, 148, 21.2 kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ //
MBh, 3, 187, 4.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ /
MBh, 3, 194, 9.1 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ /
MBh, 3, 196, 19.3 iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ //
MBh, 3, 197, 39.1 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ /
MBh, 3, 200, 25.2 kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ /
MBh, 3, 205, 19.1 durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā /
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
MBh, 5, 10, 26.1 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ /
MBh, 5, 68, 5.2 kṛṣṇastadbhāvayogācca kṛṣṇo bhavati śāśvataḥ //
MBh, 5, 95, 3.2 ajayyaścāvyayaścaiva śāśvataḥ prabhur īśvaraḥ //
MBh, 5, 109, 4.2 badaryām āśramapade tathā brahmā ca śāśvataḥ //
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 139, 55.2 tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati //
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 62, 37.1 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ /
MBh, 6, 103, 96.1 śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya /
MBh, 7, 85, 41.1 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ /
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 252, 14.2 smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate //
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 12, 267, 28.2 teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ //
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 318, 51.2 akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ //
MBh, 12, 321, 24.2 tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam /
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 66.1 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ /
MBh, 12, 339, 1.2 śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato 'vyayaḥ /
MBh, 12, 350, 7.1 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ /
MBh, 13, 15, 37.2 manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ /
MBh, 13, 65, 33.2 piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ //
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 135, 20.1 agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ /
MBh, 13, 135, 26.2 amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ //
MBh, 13, 143, 42.1 mṛtyuścaiva prāṇinām antakāle sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ /
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
Manusmṛti
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
Rāmāyaṇa
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ki, 50, 15.2 śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam //
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Bodhicaryāvatāra
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
Harivaṃśa
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
Kumārasaṃbhava
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
Kāvyālaṃkāra
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
Kūrmapurāṇa
KūPur, 1, 1, 62.1 kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 15, 60.1 ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ /
KūPur, 1, 15, 66.1 kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ /
KūPur, 2, 8, 2.1 ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
KūPur, 2, 37, 67.1 devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 88, 77.2 vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ //
LiPur, 1, 88, 87.2 evaṃ pañcāhutīścaiva prabhuḥ prīṇātu śāśvataḥ //
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
Matsyapurāṇa
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 154, 178.3 śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 55.1 bhūrādīnāṃ samastānāṃ gandhādīnāṃ ca śāśvataḥ /
ViPur, 1, 17, 71.1 mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ /
Bhāratamañjarī
BhāMañj, 13, 850.1 guṇatrayavimukto 'sau kṣetrajñaḥ śāśvato 'vyayaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 128.1 prajāpatiḥ śāśvataśca kāmyaḥ kāmayitā virāṭ /
Skandapurāṇa
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 22, 33.1 nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
Ānandakanda
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /