Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Trikāṇḍaśeṣa
Haṃsasaṃdeśa
Kathāsaritsāgara
Tantrāloka
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 10, 1.1 śāsane śāsanam ityācakṣate //
Avadānaśataka
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
Aṣṭasāhasrikā
ASāh, 11, 13.2 sarvajñatānirjātaṃ ca tathāgataśāsanam /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Mahābhārata
MBh, 1, 2, 51.6 sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam /
MBh, 1, 2, 89.2 khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam //
MBh, 1, 68, 13.67 purapraveśanaṃ nātra kartavyam iti śāsanam /
MBh, 1, 123, 6.4 etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam /
MBh, 2, 65, 3.1 idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam /
MBh, 3, 77, 9.2 yena tenāpyupāyena vṛddhānām iti śāsanam //
MBh, 5, 77, 10.1 na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam /
MBh, 5, 77, 21.1 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam /
MBh, 5, 178, 24.2 utpathapratipannasya kāryaṃ bhavati śāsanam //
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 138, 48.2 utpathapratipannasya daṇḍo bhavati śāsanam //
MBh, 12, 259, 15.1 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam /
MBh, 12, 296, 31.2 vivitsamānāya vibodhakārakaṃ prabodhahetoḥ praṇatasya śāsanam //
MBh, 13, 40, 49.1 avaśyakaraṇīyaṃ hi guror iha hi śāsanam /
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
Rāmāyaṇa
Rām, Ay, 4, 35.2 bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ //
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Su, 39, 7.2 parātmasammardaviśeṣatattvavit tataḥ kṛtaṃ syānmama bhartṛśāsanam //
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 54, 15.2 evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam //
Rām, Utt, 55, 2.1 avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha /
Rām, Utt, 55, 2.2 tava caiva mahābhāga śāsanaṃ duratikramam /
Rām, Utt, 59, 12.2 kva me śakra pratihataṃ śāsanaṃ pṛthivītale //
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /
Amarakośa
AKośa, 2, 491.2 avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
Bodhicaryāvatāra
BoCA, 9, 45.1 śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā /
BoCA, 10, 57.2 lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam //
Divyāvadāna
Divyāv, 13, 312.1 te 'vadhyāyanti kṣipanti vivādayanti śramaṇo bhavanto gautama evamāha sāmantaprāsādikaṃ me śāsanamiti //
Divyāv, 18, 285.1 saptāhaparinirvṛtasya śāsanamantarhitam //
Harivaṃśa
HV, 15, 51.2 āśauce vartamānena vṛddhānām iti śāsanam //
Kirātārjunīya
Kir, 1, 21.2 guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam //
Kāmasūtra
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
KātySmṛ, 1, 669.1 avirodhena dharmasya nirgataṃ rājaśāsanam /
Liṅgapurāṇa
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 2, 21, 73.1 kṣantavyamiti viprendra devadevasya śāsanam /
Nāradasmṛti
NāSmṛ, 1, 1, 10.1 dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
NāSmṛ, 1, 1, 11.2 caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam //
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā /
Trikāṇḍaśeṣa
TriKŚ, 2, 21.2 śāsanaṃ dharmakīlaḥ syānmakutiḥ śūdraśāsanam //
TriKŚ, 2, 21.2 śāsanaṃ dharmakīlaḥ syānmakutiḥ śūdraśāsanam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.2 vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ //
Kathāsaritsāgara
KSS, 5, 2, 278.1 tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
KSS, 5, 3, 203.2 macchāsanaṃ tu pālyaṃ te naśyantu vipadastava //
Tantrāloka
TĀ, 1, 18.1 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
Janmamaraṇavicāra
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 78.3 ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet //