Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ / (1.1) Par.?
kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate // (1.2) Par.?
rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te / (2.1) Par.?
tato nivedayāmāsur lavaṇo vavṛdhe yathā // (2.2) Par.?
āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ / (3.1) Par.?
ācāro raudratā nityaṃ vāso madhuvane sadā // (3.2) Par.?
hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān / (4.1) Par.?
mānuṣāṃścaiva kurute nityam āhāram āhnikam // (4.2) Par.?
tato 'parāṇi sattvāni khādate sa mahābalaḥ / (5.1) Par.?
saṃhāre samanuprāpte vyāditāsya ivāntakaḥ // (5.2) Par.?
tacchrutvā rāghavo vākyam uvāca sa mahāmunīn / (6.1) Par.?
ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam // (6.2) Par.?
tathā teṣāṃ pratijñāya munīnām ugratejasām / (7.1) Par.?
sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ // (7.2) Par.?
ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām / (8.1) Par.?
bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ // (8.2) Par.?
rāghaveṇaivam uktastu bharato vākyam abravīt / (9.1) Par.?
aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām // (9.2) Par.?
bharatasya vacaḥ śrutvā śauryavīryasamanvitam / (10.1) Par.?
lakṣmaṇāvarajastasthau hitvā sauvarṇam āsanam // (10.2) Par.?
śatrughnastvabravīd vākyaṃ praṇipatya narādhipam / (11.1) Par.?
kṛtakarmā mahābāhur madhyamo raghunandanaḥ // (11.2) Par.?
āryeṇa hi purā śūnyā ayodhyā rakṣitā purī / (12.1) Par.?
saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati // (12.2) Par.?
duḥkhāni ca bahūnīha anubhūtāni pārthiva / (13.1) Par.?
śayāno duḥkhaśayyāsu nandigrāme mahātmanā // (13.2) Par.?
phalamūlāśano bhūtvā jaṭācīradharastathā / (14.1) Par.?
anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ / (14.2) Par.?
preṣye mayi sthite rājanna bhūyaḥ kleśam āpnuyāt // (14.3) Par.?
tathā bruvati śatrughne rāghavaḥ punar abravīt / (15.1) Par.?
evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam // (15.2) Par.?
rājye tvām abhiṣekṣyāmi madhostu nagare śubhe / (16.1) Par.?
niveśaya mahābāho bharataṃ yadyavekṣase // (16.2) Par.?
śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane / (17.1) Par.?
nagaraṃ madhunā juṣṭaṃ tathā janapadāñśubhān // (17.2) Par.?
yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye / (18.1) Par.?
na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati // (18.2) Par.?
sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam / (19.1) Par.?
rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase // (19.2) Par.?
uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama / (20.1) Par.?
bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ // (20.2) Par.?
abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam / (21.1) Par.?
vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam // (21.2) Par.?
Duration=0.072454929351807 secs.