Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 9.2 vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam /
MBhT, 1, 22.2 śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam /
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 3, 11.1 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ /
MBhT, 3, 18.1 śrīśiva uvāca /
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
MBhT, 4, 1.2 kāraṇena mahāmokṣaṃ nirmālyena śivasya ca /
MBhT, 5, 36.2 japitvā pūjayet paścāt pārthivaṃ śivaliṅgakam //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 12.2 śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari //
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
MBhT, 6, 13.2 śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 16.1 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat /
MBhT, 7, 1.1 śrīśiva uvāca /
MBhT, 7, 4.1 śrīśiva uvāca /
MBhT, 7, 14.1 śrīśiva uvāca /
MBhT, 7, 22.1 brahmaviṣṇuśivatvādijīvanmuktipradāyinī /
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 7, 49.1 śrīśiva uvāca /
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 7, 66.1 śrīśiva uvāca /
MBhT, 8, 3.2 śivabījaṃ mahādeva śivarūpaṃ na cānyathā /
MBhT, 8, 4.1 śrīśiva uvāca /
MBhT, 8, 7.1 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā /
MBhT, 8, 7.2 pāradaṃ parameśāni brahmaviṣṇuśivātmakam //
MBhT, 8, 12.1 śrīśiva uvāca /
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 14.1 śrīśiva uvāca /
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 8, 23.1 vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam /
MBhT, 8, 29.2 evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet //
MBhT, 9, 1.1 śrīśiva uvāca /
MBhT, 9, 5.2 cintayec chivarūpaṃ ca cintayet triguṇātmakam //
MBhT, 10, 2.1 śrīśiva uvāca /
MBhT, 10, 6.1 śrīśiva uvāca /
MBhT, 10, 9.1 śrīśiva uvāca /
MBhT, 12, 2.1 pustikāyāṃ ca gaṅgāyāṃ śivaliṅge prasūnake /
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
MBhT, 12, 14.1 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam /
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 15.1 pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam /
MBhT, 12, 21.1 śivasya pūjanād devi caturvargādhipo bhavet /
MBhT, 12, 25.1 śuddhāśuddhavicāro 'pi nāsti tacchivapūjane /
MBhT, 12, 26.2 te sarve tṛptim āyānti kevalaṃ śivapūjanāt //
MBhT, 12, 29.1 sākṣāddhomo maheśāni śivasya pūjanād bhavet /
MBhT, 12, 29.2 mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet //
MBhT, 12, 34.1 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam /
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /