Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Mahābhārata
MBh, 1, 60, 24.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
MBh, 3, 176, 41.1 dāruṇaṃ hyaśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā /
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 214, 3.1 aham aṅgiraso bhāryā śivā nāma hutāśana /
MBh, 3, 214, 5.1 śivovāca /
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
Amarakośa
AKośa, 1, 45.1 śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā /
AKośa, 2, 101.1 alpā śamī śamīraḥ syācchamī saktuphalā śivā /
AKośa, 2, 108.1 harītakī haimavatī cetakī śreyasī śivā /
AKośa, 2, 175.2 jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca //
AKośa, 2, 224.1 striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ /
Harivaṃśa
HV, 3, 35.1 anilasya śivā bhāryā yasyāḥ putraḥ purojavaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 11, 13.2 śivā satī haimavatī surāsuranamaskṛtā //
KūPur, 1, 11, 17.3 śivā satī haimavatī yathāvad brūhi pṛcchatām //
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 42.1 ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ /
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 47, 21.1 dhutapāpā śivā caiva pavitrā saṃmatā tathā /
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
Liṅgapurāṇa
LiPur, 1, 70, 335.1 ājñā āveśanī kṛṣṇā tāmasī sāttvikī śivā /
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 2, 11, 3.1 paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 11, 10.1 bālenduśekharo vāyuḥ śivā śivamanoramā /
LiPur, 2, 11, 10.2 candrārdhamaulir yakṣendraḥ svayamṛddhiḥ śivā smṛtā //
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
Matsyapurāṇa
MPur, 5, 25.1 śivā manojavaṃ putramavijñātagatiṃ tathā /
MPur, 60, 36.2 lalitā vijayā bhadrā bhavānī kumudā śivā //
MPur, 62, 30.1 kumudā vimalānantā bhavānī ca sudhā śivā /
MPur, 63, 21.1 kumudā mādhavī gaurī rambhā bhadrā jayā śivā /
MPur, 102, 6.2 dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā //
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 1, 15, 114.1 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ /
ViPur, 2, 4, 43.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
Abhidhānacintāmaṇi
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 2, 118.1 satī śivā mahādevī śarvāṇī sarvamaṅgalā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 51.2 koraṅgako mṛduphalo dhātrī cāmalakī śivā //
AṣṭNigh, 1, 296.2 gorocanā badarikā saurāṣṭrī rocanā śivā //
AṣṭNigh, 1, 397.1 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
Bhāratamañjarī
BhāMañj, 12, 26.2 asminnarapate suptā raktakṣībā kathaṃ śivā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 202.2 jayāvyathā haimavatī vayaḥsthā cetakī śivā //
DhanvNigh, Candanādivarga, 116.2 naktaṃcaraḥ śivā durgā mahiṣākṣaḥ palaṃkaṣaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 33.2 anilasya śivā bhāryā tasyāḥ putraḥ pulomajaḥ //
GarPur, 1, 38, 3.1 maṅgalā vijayā lakṣmīḥ śivā nārāyaṇī kramāt /
GarPur, 1, 55, 8.2 vedasmṛtir narmadā ca varadā surasā śivā //
GarPur, 1, 56, 11.1 dhūtapāpā śivā caiva pavitrā saṃmatistathā /
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 67, 22.2 vāme vā dakṣiṇe vāpi yatra saṃkramate śivā //
GarPur, 1, 129, 10.1 maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt /
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
Kālikāpurāṇa
KālPur, 55, 101.2 digvibhāge tu kauberīdik śivā prītidāyinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 19.1 śivā harītakī pathyā cetakī vijayā jayā /
MPālNigh, Abhayādivarga, 34.1 bhūdhātrī bahupatrā syājjaṭātāmalakī śivā /
MPālNigh, Abhayādivarga, 203.2 somavalko mahākumbhī bhadrā bhadravatī śivā //
Mātṛkābhedatantra
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 11.1 tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 4.0 kuta iti viśeṣaṇadvāreṇātraiva hetuḥ sarvānugrāhikā śiveti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 56.1 śamyāṃ saktuphalā lakṣmīḥ śivā tuṅgāgnipādapaḥ /
NighŚeṣa, 1, 65.1 kāyasthā pūtanā cetakyavyathā śreyasī śivā /
NighŚeṣa, 1, 67.1 āmalakyāṃ śivā dhātrī vayasthā ṣaḍrasāmṛtā /
NighŚeṣa, 1, 193.2 śivā kṣudrasahā hrāsī raṅgaṇī sūryaparṇikā //
Rasaratnākara
RRĀ, R.kh., 9, 56.1 lauhatulyā śivā yojyā supakvenaivāvatārayet /
Rasārṇava
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
Rājanighaṇṭu
RājNigh, Pipp., 196.1 haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā /
RājNigh, Śālm., 33.1 śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī /
RājNigh, Śālm., 106.2 pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā //
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 156.2 amṛtā ca śivā śāntā śītāmṛtaphalā tathā //
RājNigh, Āmr, 214.1 harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī /
RājNigh, 12, 57.2 gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā //
RājNigh, Siṃhādivarga, 7.1 śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 2.2 pathyatvāt sarvadhātūnāṃ pathyā śivatayā śivā //
Ānandakanda
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 56.1 bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 7.0 śivā harītakī ākārakarabha iti ākallakaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
Bhāvaprakāśa
BhPr, 6, 2, 6.2 haimavatyavyathā cāpi cetakī śreyasī śivā //
BhPr, 6, 2, 15.2 kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā //
BhPr, 6, 2, 25.0 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 51.1 jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā /