Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.4 kriyāś cānena kurute //
SVidhB, 3, 3, 5.3 kriyāś cānena kurute //
Buddhacarita
BCar, 1, 23.2 antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ //
BCar, 1, 85.1 bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya /
BCar, 2, 12.2 cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya //
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 8, 15.2 jajāpa devāyatane narādhipaścakāra tāstāśca yathāśayāḥ kriyāḥ //
BCar, 14, 5.1 kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ /
Carakasaṃhitā
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 24, 44.2 prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ //
Ca, Nid., 8, 34.2 paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate //
Ca, Cik., 5, 180.1 rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ /
Mahābhārata
MBh, 1, 7, 24.2 ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire //
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 100, 21.10 tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ /
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 116, 30.75 tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā /
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 123, 6.16 tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam /
MBh, 1, 169, 2.1 jātakarmādikāstasya kriyāḥ sa munipuṃgavaḥ /
MBh, 1, 213, 64.1 janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ /
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 188, 54.1 jñānāni cāpy avijñāya kariṣyanti kriyās tathā /
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 3, 277, 23.2 kriyāśca tasyā muditaś cakre sa nṛpatis tadā //
MBh, 3, 280, 10.2 yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ //
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 146, 10.1 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ /
MBh, 6, BhaGī 18, 33.1 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 53, 12.1 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ /
MBh, 9, 6, 16.2 pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ //
MBh, 9, 36, 49.2 juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ //
MBh, 9, 36, 54.2 kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ //
MBh, 9, 43, 21.1 jātakarmādikāstasya kriyāścakre bṛhaspatiḥ /
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 11, 4, 2.2 janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho /
MBh, 11, 26, 44.1 kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ /
MBh, 12, 137, 104.1 svayaṃ samupajānan hi paurajānapadakriyāḥ /
MBh, 12, 206, 4.2 mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ //
MBh, 12, 221, 74.1 prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ /
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 4.2 svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ //
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
MBh, 12, 309, 69.1 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ /
MBh, 12, 322, 23.1 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ /
MBh, 12, 322, 45.2 tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 13, 52, 14.2 kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ //
MBh, 13, 53, 67.1 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ /
MBh, 13, 102, 5.2 mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ //
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 15, 25, 5.2 cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ //
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
Manusmṛti
ManuS, 2, 84.1 kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ /
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
Rāmāyaṇa
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Ay, 71, 25.2 amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ //
Saundarānanda
SaundĀ, 1, 25.1 sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ /
SaundĀ, 14, 35.2 samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 28.2 kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam //
Daśakumāracarita
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
Harivaṃśa
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
Kirātārjunīya
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Kūrmapurāṇa
KūPur, 1, 3, 10.1 prakartumasamartho 'pi juhotiyajatikriyāḥ /
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 41, 26.1 jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
Liṅgapurāṇa
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
Suśrutasaṃhitā
Su, Śār., 5, 51.2 dṛṣṭaśrutābhyāṃ saṃdeham avāpohyācaret kriyāḥ //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 85.2 kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet //
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Ka., 8, 40.2 digdhaviddhakriyāstatra yathāvadavacārayet //
Su, Utt., 21, 29.1 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute /
Su, Utt., 24, 42.1 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet /
Su, Utt., 40, 180.2 kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
Varāhapurāṇa
VarPur, 27, 8.2 tasya saṃdarśanād rudraḥ pratyutthānādikāḥ kriyāḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 2, 13, 12.2 sasnau tatra tadā cakre snānasyānantarakriyāḥ //
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 3, 49.2 śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 36.2 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ //
BhāgPur, 11, 1, 6.2 gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ //
Garuḍapurāṇa
GarPur, 1, 89, 8.3 sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā //
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
Kathāsaritsāgara
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 26.2 tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
Ānandakanda
ĀK, 2, 1, 141.2 adhunā sampravakṣyāmi tatkriyās tadguṇānapi //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 69.1 putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ /
GokPurS, 6, 4.1 cakratus tasya putrasya jātakarmādikāḥ kriyāḥ /
Haribhaktivilāsa
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
Sātvatatantra
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 5, 39.2 dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ //