Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atilobhāt pramādād vā yaḥ karoti kriyām imām / (1.1) Par.?
anyasya so 'ṃhasāviṣṭo garagīr iva sīdati // (1.2) Par.?
ācāryasya pitur mātur ātmanaś ca kriyām imām / (2.1) Par.?
kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā // (2.2) Par.?
ka etena sahasrākṣaṃ pavitreṇākarocchucim / (3.1) Par.?
agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān // (3.2) Par.?
yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam / (4.1) Par.?
viprādi tat kṛtaṃ kena pavitrakriyayānayā // (4.2) Par.?
prājāpatyam idaṃ guhyaṃ pāpaghnaṃ prathamodbhavam / (5.1) Par.?
samutpannāny ataḥ paścāt pavitrāṇi sahasraśaḥ // (5.2) Par.?
yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān / (6.1) Par.?
punāti cātmano vaṃśyān daśa pūrvān daśāvarān // (6.2) Par.?
jñāyate cāmarair dyusthaiḥ puṇyakarmeti bhūsthitaḥ / (7.1) Par.?
devavan modate bhūyaḥ svargaloke 'pi puṇyakṛt // (7.2) Par.?
etān aṣṭau gaṇān hotuṃ na śaknoti yadi dvijaḥ / (8.1) Par.?
eko 'pi tena hotavyo rajas tenāsya naśyati // (8.2) Par.?
sūnavo yasya śiṣyā vā juhvaty aṣṭau gaṇān imān / (9.1) Par.?
adhyāpanaparikrītair aṃhasaḥ so 'pi mucyate // (9.2) Par.?
dhanenāpi parikrītair ātmapāpajighāṃsayā / (10.1) Par.?
hāvanīyā hy aśaktena nāvasādyaḥ śarīradhṛk // (10.2) Par.?
dhanasya kriyate tyāgaḥ karmaṇāṃ sukṛtām api / (11.1) Par.?
puṃso 'nṛṇasya pāpasya vimokṣaḥ kriyate kvacit // (11.2) Par.?
vimukto vidhinaitena sarvapāpārṇasāgarāt / (12.1) Par.?
ātmānaṃ manyate śuddhaṃ samarthaṃ karmasādhane // (12.2) Par.?
sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ / (13.1) Par.?
ayatnenaiva tāḥ siddhiṃ yānti śuddhaśarīriṇaḥ // (13.2) Par.?
prājāpatyam idaṃ puṇyam ṛṣiṇā samudīritam / (14.1) Par.?
idam adhyāpayen nityaṃ dhārayecchṛṇute 'pi vā / (14.2) Par.?
mucyate sarvapāpebhyo brahmaloke mahīyate // (14.3) Par.?
yān siṣādhayiṣur mantrān dvādaśāhāni tāñ japet / (15.1) Par.?
ghṛtena payasā dadhnā prāśya niśy odanaṃ sakṛt // (15.2) Par.?
daśavāraṃ tathā homaḥ sarpiṣā savanatrayam / (16.1) Par.?
pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane / (16.2) Par.?
mantrāṇāṃ karmasādhana iti // (16.3) Par.?
Duration=0.051708936691284 secs.