Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Vaitānasūtra
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 1.6 kauśikaḥ kauṇḍinyāt /
BĀU, 4, 6, 1.6 kauśikaḥ kauṇḍinyāt /
Kauśikasūtra
KauśS, 1, 9, 10.0 anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ //
KauśS, 1, 9, 10.0 anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ //
KauśS, 5, 10, 16.0 nopaśayīteti kauśikaḥ //
KauśS, 8, 9, 37.5 hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt //
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 3, 12, 1.2 ihed asātheti kauśikaḥ //
VaitS, 7, 1, 27.1 divyo gandharva ity etayā kauśikaḥ //
VaitS, 8, 5, 3.1 agnihotrāyaṇinām iti yuvā kauśikaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 23.1 kauśiko ha smaināṃ brāhmaṇa upanyeti //
Aṣṭasāhasrikā
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 3, 16.19 aham api kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddho yaduta prajñāpāramitām /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
Carakasaṃhitā
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Ca, Sū., 26, 3.2 pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ //
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Mahābhārata
MBh, 1, 65, 34.4 brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ /
MBh, 1, 165, 44.3 apibacca sutaṃ somam indreṇa saha kauśikaḥ /
MBh, 2, 7, 16.7 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu //
MBh, 2, 16, 30.11 anurāgaṃ prajānāṃ ca dadau tasmai sa kauśikaḥ /
MBh, 2, 19, 10.2 kauśiko maṇimāṃścaiva vavṛdhāte hyanugraham //
MBh, 3, 82, 123.2 yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ //
MBh, 3, 85, 11.2 viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ /
MBh, 3, 85, 12.2 kanyakubje 'pibat somam indreṇa saha kauśikaḥ /
MBh, 3, 121, 20.2 sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ //
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 197, 44.3 vinindan sa dvija ātmānaṃ kauśiko narasattama //
MBh, 5, 115, 13.1 reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ /
MBh, 5, 117, 19.2 niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau //
MBh, 5, 120, 12.1 aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ /
MBh, 8, 49, 32.2 sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ //
MBh, 8, 49, 41.1 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ /
MBh, 8, 49, 45.1 sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha /
MBh, 8, 49, 46.1 tenādharmeṇa mahatā vāgduruktena kauśikaḥ /
MBh, 9, 39, 11.1 tathā ca kauśikastāta taponityo jitendriyaḥ /
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 110, 8.2 sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ //
MBh, 12, 139, 32.1 na ca kvacid avindat sa bhikṣamāṇo 'pi kauśikaḥ /
MBh, 12, 139, 33.1 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ /
MBh, 12, 192, 4.2 ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ //
MBh, 12, 201, 31.2 gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ //
MBh, 13, 14, 148.1 brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ /
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 113, 9.2 annasya hi pradānena svargam āpnoti kauśikaḥ //
Rāmāyaṇa
Rām, Bā, 19, 10.1 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ /
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 59, 19.1 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ /
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 66, 27.1 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ /
Rām, Utt, 1, 2.1 kauśiko 'tha yavakrīto raibhyaścyavana eva ca /
Amarakośa
AKośa, 2, 443.1 vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 82.2 śikhare kauśiko nāma munis tulyāśmakāñcanaḥ //
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
BKŚS, 26, 23.2 satyavratatayā loke prasiddhaḥ satyakauśikaḥ //
BKŚS, 26, 38.1 viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ /
BKŚS, 26, 39.2 satyam satyapratijño 'pi nāvadat satyakauśikaḥ //
Divyāvadāna
Divyāv, 19, 542.1 iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Harivaṃśa
HV, 7, 44.2 kauśiko gālavaś caiva ruruḥ kāśyapa eva ca /
HV, 9, 100.2 maharṣiḥ kauśikas tāta tena vīreṇa mokṣitaḥ //
HV, 10, 20.3 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
HV, 23, 84.1 sa gādhir abhavad rājā maghavān kauśikaḥ svayam /
Kātyāyanasmṛti
KātySmṛ, 1, 826.2 kuryuḥ karmāṇi nṛpater ā mṛtyor iti kauśikaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 8.2 tasya putro mahāvīryaḥ prajāvān kauśikastataḥ /
KūPur, 1, 40, 5.1 jamadagniḥ kauśikaśca munayo brahmavādinaḥ /
KūPur, 1, 46, 18.1 śaṅkho manoharaścaiva kauśikaḥ kṛṣṇa eva ca /
Liṅgapurāṇa
LiPur, 1, 55, 27.2 jamadagniḥ kauśikaś ca vāsukiḥ kaṅkaṇīkaraḥ //
LiPur, 1, 66, 9.2 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
LiPur, 1, 68, 40.2 kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ //
LiPur, 1, 98, 79.2 maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ //
LiPur, 2, 1, 9.1 purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 1, 25.1 tacchrutvā kauśikaḥ prāha rājānaṃ sāntvayā girā /
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //
Matsyapurāṇa
MPur, 9, 32.1 aśvatthāmā śaradvāṃśca kauśiko gālavastathā /
MPur, 20, 2.2 kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ /
MPur, 145, 92.1 utathyo vāmadevaśca agastyaḥ kauśikastathā /
Viṣṇupurāṇa
ViPur, 4, 7, 11.1 sa gādhir nāma putraḥ kauśiko 'bhavat //
Abhidhānacintāmaṇi
AbhCint, 2, 87.2 kauśikaḥ pūrvadigdevāpsaraḥsvargaśacīpatiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 353.2 ulūko vāyasāristu kauśiko rajanīcaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 7.2 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ //
Bhāratamañjarī
BhāMañj, 1, 960.1 brahmatejo durādharṣaṃ jito vijñāya kauśikaḥ /
BhāMañj, 8, 151.1 kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ /
BhāMañj, 8, 153.1 kauśiko 'pyatha kālena patito narakaṃ yayau /
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
BhāMañj, 13, 603.1 kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ /
Bījanighaṇṭu
BījaN, 1, 63.1 niśācarā dhvajī bhīmo vicitraḥ kauśiko yamaḥ /
Garuḍapurāṇa
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
GarPur, 1, 132, 10.2 gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat //
GarPur, 1, 132, 18.1 svargaṃ gatau ca pitarau vrataṃ rājyāya kauśikaḥ /
GarPur, 1, 142, 19.1 kauśiko brāhmaṇaḥ kuṣṭhī pratiṣṭhāne 'bhavatpurā /
GarPur, 1, 142, 22.1 patnīskandhasamārūḍhaścālayāmāsa kauśikaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 65.1 kauśikaḥ /
Rājanighaṇṭu
RājNigh, Prabh, 81.2 dhanyaś ca dīrghaparṇaḥ kuśikataruḥ kauśikaś cāpi //
RājNigh, 12, 103.1 kauśikaḥ śāmbhavo durgo yātughno mahiṣākṣakaḥ /
RājNigh, Siṃhādivarga, 111.1 ulūkastāmaso ghūko divāndhaḥ kauśikaḥ kuviḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 61.2 ity uktvā kauśikaḥ krauryād gṛhītvā tāṃ payasvinīm //
GokPurS, 7, 65.1 nirjitaḥ kauśikas tv īrṣyād rudram ārādhya yatnataḥ /
GokPurS, 12, 40.2 tam āpatantam ālokya kauśiko bhayavihvalaḥ //
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
GokPurS, 12, 49.2 iti tadvacanaṃ śrutvā kauśiko brāhmaṇo 'bravīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 133.1 parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ /