Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Manu, manvantara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
manvantarāṇi sarvāṇi vistareṇa tapodhana / (1.2) Par.?
teṣāṃ pūrvavisṛṣṭiṃ ca vaiśaṃpāyana kīrtaya // (1.3) Par.?
yāvanto manavaś caiva yāvantaṃ kālam eva ca / (2.1) Par.?
manvantarakathāṃ brahmañchrotum icchāmi tattvataḥ // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatair api / (3.2) Par.?
manvantarāṇāṃ kauravya saṃkṣepaṃ tv eva me śṛṇu // (3.3) Par.?
svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā / (4.1) Par.?
auttamas tāmasaś caiva raivataś cākṣuṣas tathā / (4.2) Par.?
vaivasvataś ca kauravya sāṃprato manur ucyate // (4.3) Par.?
sāvarṇiś ca manus tāta bhautyo raucyas tathaiva ca / (5.1) Par.?
tathaiva merusāvarṇāś catvāro manavaḥ smṛtāḥ // (5.2) Par.?
atītā vartamānāś ca tathaivānāgatāś ca ye / (6.1) Par.?
kīrtitā manavas tāta mayaivaite yathāśruti / (6.2) Par.?
ṛṣīṃs teṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā // (6.3) Par.?
marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ / (7.1) Par.?
pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ // (7.2) Par.?
uttarasyāṃ diśi tathā rājan saptarṣayaḥ sthitāḥ / (8.1) Par.?
yāmā nāma tathā devā āsan svāyaṃbhuve 'ntare // (8.2) Par.?
agnīdhraś cāgnibāhuś ca medhā medhātithir vasuḥ / (9.1) Par.?
jyotiṣmān dyutimān havyaḥ savanaḥ putra eva ca // (9.2) Par.?
manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ / (10.1) Par.?
etat te prathamaṃ rājan manvantaram udāhṛtam // (10.2) Par.?
aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca / (11.1) Par.?
prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā / (11.2) Par.?
ete maharṣayas tāta vāyuproktā mahāvratāḥ // (11.3) Par.?
devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare / (12.1) Par.?
havirdhraḥ sukṛtir jyotir āpo mūrtir ayasmayaḥ // (12.2) Par.?
prathitaś ca nabhasyaś ca nabhaḥ sūryas tathaiva ca / (13.1) Par.?
svārociṣasya putrās te manos tāta mahātmanaḥ / (13.2) Par.?
kīrtitāḥ pṛthivīpāla mahāvīryaparākramāḥ // (13.3) Par.?
dvitīyam etat kathitaṃ tava manvantaraṃ mayā / (14.1) Par.?
idaṃ tṛtīyaṃ vakṣyāmi tan nibodha narādhipa // (14.2) Par.?
vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ / (15.1) Par.?
hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ // (15.2) Par.?
ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodha me / (16.1) Par.?
auttameyān mahārāja daśa putrān manoramān // (16.2) Par.?
iṣa ūrjas tanūpaś ca madhur mādhava eva ca / (17.1) Par.?
śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca / (17.2) Par.?
bhānavas tatra devāś ca manvantaram udāhṛtam // (17.3) Par.?
manvantaraṃ caturthaṃ te kathayiṣyāmi tac chṛṇu / (18.1) Par.?
kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata / (18.2) Par.?
kapīvān akapīvāṃś ca tatra saptarṣayo nṛpa // (18.3) Par.?
purāṇe kīrtitās tāta putrāḥ pautrāś ca bhārata / (19.1) Par.?
satyā devagaṇāś caiva tāmasasyāntare manoḥ // (19.2) Par.?
dyutis tapasyaḥ sutapās tapomūlas tapodhanaḥ / (20.1) Par.?
taporatir akalmāṣas tanvī dhanvī paraṃtapaḥ // (20.2) Par.?
tāmasasya manor ete daśa putrā mahābalāḥ / (21.1) Par.?
vāyuproktā mahārāja caturthaṃ caitad antaram // (21.2) Par.?
vedabāhur yadudhraś ca munir vedaśirās tathā / (22.1) Par.?
hiraṇyalomā parjanya ūrdhvabāhuś ca somajaḥ / (22.2) Par.?
satyanetras tathātreya ete saptarṣayo 'pare // (22.3) Par.?
devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ / (23.1) Par.?
pāriplavaś ca raibhyaś ca manor antaram ucyate // (23.2) Par.?
atha putrān imāṃs tasya nibodha gadato mama / (24.1) Par.?
dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ // (24.2) Par.?
araṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtiḥ / (25.1) Par.?
raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram // (25.2) Par.?
ṣaṣṭhaṃ te sampravakṣyāmi tan nibodha narādhipa / (26.1) Par.?
bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā // (26.2) Par.?
atināmā sahiṣṇuś ca sapta ete maharṣayaḥ / (27.1) Par.?
cākṣuṣasyāntare tāta manor devān imāñ śṛṇu // (27.2) Par.?
ādyāḥ prabhūtā ṛbhavaḥ pṛthukāś ca divaukasaḥ / (28.1) Par.?
lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ // (28.2) Par.?
ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ / (29.1) Par.?
nāḍvaleyā mahārāja daśa putrāś ca viśrutāḥ / (29.2) Par.?
uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam // (29.3) Par.?
atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ / (30.1) Par.?
gautamo 'tha bharadvājo viśvāmitras tathaiva ca // (30.2) Par.?
tathaiva putro bhagavān ṛcīkasya mahātmanaḥ / (31.1) Par.?
saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi // (31.2) Par.?
sādhyā rudrāś ca viśve ca vasavo marutas tathā / (32.1) Par.?
ādityāś cāśvinau caiva devau vaivasvatau smṛtau // (32.2) Par.?
manor vaivasvatasyaite vartante sāṃprate 'ntare / (33.1) Par.?
ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ // (33.2) Par.?
eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām / (34.1) Par.?
rājan putrāś ca pautrāś ca dikṣu sarvāsu bhārata // (34.2) Par.?
manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ / (35.1) Par.?
sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca // (35.2) Par.?
manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ / (36.1) Par.?
kṛtvā karma divaṃ yānti brahmalokam anāmayam // (36.2) Par.?
tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta / (37.1) Par.?
atītā vartamānāś ca krameṇaitena bhārata // (37.2) Par.?
etāny uktāni kauravya saptātītāni bhārata / (38.1) Par.?
manvantarāṇi sarvāṇi nibodhānāgatāni me // (38.2) Par.?
sāvarṇā manavas tāta pañca tāṃś ca nibodha me / (39.1) Par.?
eko vaivasvatas teṣāṃ catvāraś ca prajāpateḥ / (39.2) Par.?
parameṣṭhisutās tāta merusāvarṇatāṃ gatāḥ // (39.3) Par.?
dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpa / (40.1) Par.?
mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ // (40.2) Par.?
ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ / (41.1) Par.?
bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ / (41.2) Par.?
anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ // (41.3) Par.?
anāgatāś ca saptaiva smṛtā divi maharṣayaḥ / (42.1) Par.?
manor antaram āsādya sāvarṇasyeha tāñ śṛṇu // (42.2) Par.?
rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ / (43.1) Par.?
bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ // (43.2) Par.?
gotamasyātmajaś caiva śaradvān nāma gautamaḥ / (44.1) Par.?
kauśiko gālavaś caiva ruruḥ kāśyapa eva ca / (44.2) Par.?
ete sapta mahātmāno bhaviṣyā munisattamāḥ // (44.3) Par.?
varīvāṃś cāvarīvāṃś ca saṃmato dhṛtimān vasuḥ / (45.1) Par.?
cariṣṇur āḍhyo dhṛṣṇuś ca vājī sumatir eva ca / (45.2) Par.?
sāvarṇasya manoḥ putrā bhaviṣyā daśa bhārata // (45.3) Par.?
eteṣāṃ kālyam utthāya kīrtanāt sukham edhate / (46.1) Par.?
atītānāgatānāṃ vai maharṣīṇāṃ sadā naraḥ // (46.2) Par.?
tair iyaṃ pṛthivī tāta sasamudrā sapattanā / (47.1) Par.?
pūrṇaṃ yugasahasraṃ hi paripālyā nareśvaraiḥ / (47.2) Par.?
prajābhis tapasā caiva saṃhārānte ca nityaśaḥ // (47.3) Par.?
yugāni saptatis tāni sāgrāṇi kathitāni te / (48.1) Par.?
kṛtatretādiyuktāni manor antaram ucyate // (48.2) Par.?
caturdaśaite manavaḥ kīrtitāḥ kīrtivardhanāḥ / (49.1) Par.?
vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ / (49.2) Par.?
prajānāṃ patayo rājan dhanyam eṣāṃ prakīrtanam // (49.3) Par.?
manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ / (50.1) Par.?
na śakyam antaṃ teṣāṃ vai vaktuṃ varṣaśatair api // (50.2) Par.?
visargasya prajānāṃ vai saṃhārasya ca bhārata / (51.1) Par.?
manvantareṣu saṃhāraḥ śrūyate bharatarṣabha // (51.2) Par.?
saśeṣās tatra tiṣṭhanti devā brahmarṣibhiḥ saha / (52.1) Par.?
tapasā brahmacaryeṇa śrutena ca samanvitāḥ / (52.2) Par.?
pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate // (52.3) Par.?
tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ / (53.1) Par.?
brahmāṇam agrataḥ kṛtvā sahādityagaṇair vibho // (53.2) Par.?
praviśanti suraśreṣṭhaṃ hariṃ nārāyaṇaṃ prabhum / (54.1) Par.?
sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ / (54.2) Par.?
avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat // (54.3) Par.?
atra te vartayiṣyāmi manor vaivasvatasya ha / (55.1) Par.?
visargaṃ bharataśreṣṭha sāṃpratasya mahādyute // (55.2) Par.?
vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam / (56.1) Par.?
yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ // (56.2) Par.?
Duration=0.21241211891174 secs.