Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 49.2 varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet //
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 22, 13.1 kavaḍaḥ kṣīriṇāṃ kvāthairaṇutailaṃ ca nāvanam /
AHS, Utt., 22, 22.2 kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ //
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
AHS, Utt., 38, 21.1 chardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayorapi /
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
Suśrutasaṃhitā
Su, Cik., 7, 7.2 ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam //
Su, Cik., 16, 32.2 yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu //
Su, Cik., 19, 6.2 tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Ka., 7, 34.1 chardanaṃ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api /
Su, Utt., 57, 14.2 mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ //
Rasamañjarī
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 3, 48.2 dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
RMañj, 5, 59.1 trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 268.2 marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
Rasaratnasamuccaya
RRS, 2, 24.1 vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 5, 242.0 kvāthai raktāpāmārgasya vākucītailamāharet //
RRS, 14, 13.3 guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ //
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 15, 64.2 guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ //
Rasaratnākara
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 10, 7.1 mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet /
RRĀ, Ras.kh., 2, 70.2 dinaikaṃ triphalākvāthaiḥ kuṣṭhaṃ samyag vipācayet //
RRĀ, Ras.kh., 2, 73.1 tat sarvaṃ triphalākvāthair bhṛṅgaśigrukacitrakaiḥ /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 17.1 musalītriphalākvāthair vājigandhākaṣāyakaiḥ /
RRĀ, Ras.kh., 6, 48.2 uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam //
RRĀ, Ras.kh., 8, 74.1 chāyāśuṣkaṃ tadāmrotthaiḥ kvāthairyāmaṃ vipācayet /
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 3, 35.1 piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /
RRĀ, V.kh., 3, 50.1 kulatthakodravakvāthais traiphale vā kaṣāyake /
RRĀ, V.kh., 3, 100.2 tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 20, 2.2 mardayettriphalākvāthairnaramūtrairyutaistataḥ //
Rasendracintāmaṇi
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 24.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 6, 70.1 cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 35.2 tathā citrakajaiḥ kvāthairmardayed ekavāsaram /
RSS, 1, 36.2 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ //
RSS, 1, 154.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
RSS, 1, 379.2 mūlakvāthaiḥ kumāryāśca jaipālabījaśodhanam //
RSS, 1, 380.1 indravāruṇikakvāthai rājavṛkṣasya bījakam /
Rasārṇava
RArṇ, 7, 6.2 kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
Ānandakanda
ĀK, 1, 9, 57.1 daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 175.1 tamādāya varākvāthairbhāvayecca trisaptadhā /
ĀK, 1, 16, 86.2 kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye //
ĀK, 2, 1, 94.1 mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /
ĀK, 2, 1, 144.1 nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /
ĀK, 2, 1, 147.2 tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //
ĀK, 2, 1, 153.1 gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
ĀK, 2, 1, 325.1 pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
ĀK, 2, 5, 41.1 pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ /
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 8, 62.1 kulutthakodravakvāthairḍolāyantre vipācayet /
ĀK, 2, 8, 94.2 kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet //
ĀK, 2, 8, 99.2 piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 79.1 kulatthakodravakvāthair dolāyantre vipācayet /
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 11, 100.2 cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //
ŚdhSaṃh, 2, 12, 6.1 tathā citrakajaiḥ kvāthairmardayedekavāsaram /
ŚdhSaṃh, 2, 12, 7.1 triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 280.1 saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 aṅgārair vibhītakāṅgārais triphalākvāthair maṇḍūradviguṇaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
Rasasaṃketakalikā
RSK, 4, 63.1 śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ /
Yogaratnākara
YRā, Dh., 92.1 cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ /
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 131.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
YRā, Dh., 303.2 saptāhaṃ kodravakvāthaiḥ kuliśaṃ vimalaṃ bhavet //