Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 5.2 sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt //
Vasiṣṭhadharmasūtra
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 26, 6.2 suvarṇam apahṛtyāpi kṣaṇād bhavati nirmalaḥ //
VasDhS, 28, 19.2 yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
Carakasaṃhitā
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Mahābhārata
MBh, 1, 56, 18.4 tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati //
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 162, 16.3 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ //
MBh, 1, 219, 4.3 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt //
MBh, 3, 186, 62.2 adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt //
MBh, 3, 221, 69.2 kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ //
MBh, 5, 10, 37.2 enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati //
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 12, 115, 12.2 parokṣeṇāpavādena tannāśayati sa kṣaṇāt //
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 13, 14, 128.1 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā /
MBh, 13, 33, 18.2 brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ //
MBh, 13, 127, 42.1 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ /
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
Manusmṛti
ManuS, 11, 247.1 yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt /
ManuS, 11, 251.2 apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ //
Rāmāyaṇa
Rām, Bā, 47, 27.2 petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt //
Rām, Bā, 54, 4.1 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt /
Rām, Su, 56, 30.2 abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt //
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Amaruśataka
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
Bhallaṭaśataka
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 4, 31.2 kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ //
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 103.2 kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ //
BKŚS, 17, 86.1 tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam /
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
BKŚS, 27, 55.2 vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt //
Daśakumāracarita
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 3, 12.1 tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 6, 120.1 udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
Divyāvadāna
Divyāv, 3, 69.0 sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kāmasūtra
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 449.1 madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
Kāvyādarśa
KāvĀ, 1, 72.2 nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti //
Kūrmapurāṇa
KūPur, 1, 10, 84.2 sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata //
KūPur, 1, 14, 22.2 paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata //
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
KūPur, 1, 19, 61.2 kṣaṇādapaśyat puruṣaṃ tameva parameśvaram //
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 31, 9.2 gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ //
KūPur, 1, 31, 47.1 tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
KūPur, 1, 32, 18.1 tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
KūPur, 1, 32, 18.2 līnāstatraiva te viprāḥ kṣaṇādantaradhīyata //
KūPur, 1, 34, 28.2 prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt //
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 26, 21.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 31, 26.2 kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ //
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 34, 32.2 taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
KūPur, 2, 38, 27.2 tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt //
Liṅgapurāṇa
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 29, 39.1 so'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ /
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 41, 4.1 ahaṅkāramanuprāpya pralīnāstatkṣaṇādaho /
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 64, 44.1 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt /
LiPur, 1, 64, 92.1 atha tasminkṣaṇādeva dadarśa divi saṃsthitam /
LiPur, 1, 71, 72.1 daityānāṃ devakāryārthaṃ jeṣye'haṃ tripuraṃ kṣaṇāt /
LiPur, 1, 72, 46.2 tatastasmin kṣaṇādeva devakārye sureśvarāḥ //
LiPur, 1, 72, 111.1 puratrayaṃ virūpākṣastatkṣaṇādbhasma vai kṛtam /
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
LiPur, 1, 85, 81.2 janmāntarakṛtaṃ pāpamapi naśyati tatkṣaṇāt //
LiPur, 1, 87, 15.1 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ /
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 95, 16.2 bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ //
LiPur, 1, 96, 39.2 tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi //
LiPur, 1, 96, 62.2 vīrabhadrasya tadrūpaṃ tatkṣaṇādeva dṛśyate //
LiPur, 1, 96, 98.2 śuktiśityaṃ tadā maṅgaṃ vīrabhadraḥ kṣaṇāttataḥ //
LiPur, 1, 97, 8.1 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 40.1 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt /
LiPur, 1, 98, 20.1 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham /
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 100, 11.1 tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ /
LiPur, 1, 101, 41.2 adahattatkṣaṇādeva lalāpa karuṇaṃ ratiḥ //
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 1, 105, 2.1 dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān /
LiPur, 1, 107, 41.1 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet /
LiPur, 2, 5, 137.1 nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
LiPur, 2, 8, 27.1 rājñā kṣaṇādaho naṣṭaṃ kulaṃ tasyāśca tasya ca /
LiPur, 2, 28, 11.2 miśreṇa ca kramādeva kṣaṇājjñānena vai mune //
LiPur, 2, 51, 13.2 tataḥ kirīṭī bhagavānparityajya divaṃ kṣaṇāt //
Matsyapurāṇa
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 63, 26.2 kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate //
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 104, 13.2 prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt //
MPur, 108, 33.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
MPur, 112, 4.2 tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat //
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 150, 18.2 kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam //
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
Nāṭyaśāstra
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
Suśrutasaṃhitā
Su, Nid., 8, 14.2 tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak //
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 46.1 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 20, 4.2 calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 5, 5, 17.1 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
ViPur, 5, 12, 14.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 20, 60.1 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
Śatakatraya
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 1, 108.1 vahnis tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇānmeruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 8.2 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi //
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.4 sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt //
BhāgPur, 1, 18, 43.2 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt //
BhāgPur, 3, 13, 22.1 dṛṣṭo 'ṅguṣṭhaśiromātraḥ kṣaṇād gaṇḍaśilāsamaḥ /
Bhāratamañjarī
BhāMañj, 1, 79.2 tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt //
BhāMañj, 1, 178.1 ityuktvā viṣavegena nyagrodhaṃ so 'dahatkṣaṇāt /
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 289.1 divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt /
BhāMañj, 1, 586.2 veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt //
BhāMañj, 1, 600.2 ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ //
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 1, 959.2 tairhanyamānaṃ dudrāva viśvāmitrabalaṃ kṣaṇāt //
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 6, 477.1 kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ /
BhāMañj, 7, 357.2 brahmāstreṇa ca tāṃ droṇo bhasmasādakarotkṣaṇāt //
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 614.1 te sene dīpanikarairabhito babhatuḥ kṣaṇāt /
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
BhāMañj, 7, 778.1 prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt /
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 100.2 ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa //
BhāMañj, 8, 201.2 kṣaṇādabhinavāṃ maurvīṃ vidadhe ca dhanaṃjayaḥ //
BhāMañj, 9, 62.2 kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale //
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
BhāMañj, 13, 24.1 rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt /
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
BhāMañj, 13, 452.2 sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ //
BhāMañj, 13, 1017.1 kruddhasya tasya lālāṭasvedavārikaṇātkṣaṇāt /
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.2 kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
Garuḍapurāṇa
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 51, 14.1 yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 137, 8.2 visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt //
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
Hitopadeśa
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 108.6 tato 'sau bhikṣukas tatkṣaṇāt suvarṇakalaso bhaviṣyati /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Kathāsaritsāgara
KSS, 1, 1, 50.2 alakṣito yogavaśātpraviveśa sa tatkṣaṇāt //
KSS, 1, 1, 62.1 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 1, 4, 76.2 tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ //
KSS, 1, 5, 75.2 śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt //
KSS, 1, 5, 81.2 kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ //
KSS, 1, 5, 102.1 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
KSS, 1, 7, 74.1 muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 55.1 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
KSS, 2, 2, 30.1 nimajjya ca dadarśātra sa śrīdattaḥ kṣaṇāditi /
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
KSS, 2, 2, 137.2 prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau //
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 2, 4, 51.1 babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
KSS, 2, 4, 67.2 agādvāsavadattā ca pūjāmādāya tatkṣaṇāt //
KSS, 2, 4, 87.1 kṣaṇācca lohajaṅgho 'tha tasyā mandiramāyayau /
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 5, 33.2 pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt //
KSS, 2, 5, 61.1 kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
KSS, 2, 6, 54.2 āgatasya kṣaṇāttasya darśayāmāsa darpaṇam //
KSS, 3, 2, 50.1 kṣaṇācca labdhasaṃjñaḥ saṃjajvāla hṛdaye śucā /
KSS, 3, 4, 25.1 kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 4, 113.1 viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
KSS, 3, 4, 119.1 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
KSS, 3, 4, 154.1 kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 298.1 kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
KSS, 3, 4, 403.1 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
KSS, 3, 5, 24.1 kṣaṇācca tasyāṃ vipaṇau praviśantaṃ vyalokayat /
KSS, 3, 6, 52.2 tena pṛṣṭā kṣaṇād evam avocad yācitābhayā //
KSS, 4, 1, 72.1 kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 5, 1, 10.1 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 2, 101.1 kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
KSS, 5, 2, 148.1 kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣvaśaṅkitam /
KSS, 5, 2, 184.2 iti kṣaṇācca jagade sa dūrād ekayā striyā //
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 219.1 atarkitāgato yāvad ānandayati tatkṣaṇāt /
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
KSS, 5, 2, 264.2 vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau //
KSS, 5, 3, 36.2 kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ //
KSS, 5, 3, 111.2 nirgatya rājabhavanāt kṣaṇād evam acintayat //
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
KSS, 5, 3, 200.1 sthitaḥ kṣaṇācca tenaiva pṛṣṭo vaidhuryakāraṇam /
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
KSS, 5, 3, 243.1 tathetyuktavatā tena vetālena sa tatkṣaṇāt /
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 48.2 koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati //
Mātṛkābhedatantra
MBhT, 1, 16.1 guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet /
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
Narmamālā
KṣNarm, 1, 22.1 adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
KṣNarm, 2, 107.1 kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ /
KṣNarm, 3, 9.1 bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt /
Rasahṛdayatantra
RHT, 3, 25.2 itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //
RHT, 7, 3.2 śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //
RHT, 8, 5.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
Rasamañjarī
RMañj, 4, 31.1 deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /
RMañj, 9, 38.2 manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt //
RMañj, 10, 40.1 snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt /
RMañj, 10, 54.2 aṣṭabhiḥ skandhanāśena chāyāluptena tatkṣaṇāt //
Rasaprakāśasudhākara
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 5, 48.1 nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā /
RPSudh, 6, 61.1 kṣaṇādāmajvaraṃ hanti jāte sati virecane /
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 2, 130.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //
RRS, 6, 20.2 tatkṣaṇād vilayaṃ yānti rasaliṅgasya darśanāt //
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 14, 65.1 no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
RRS, 16, 18.2 sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt /
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
Rasaratnākara
RRĀ, R.kh., 6, 43.1 yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /
RRĀ, R.kh., 10, 22.1 tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet /
RRĀ, R.kh., 10, 49.1 idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
RRĀ, Ras.kh., 3, 73.2 krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet //
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, Ras.kh., 8, 40.2 tayoḥ pattrāṇi saṃbhakṣya tatkṣaṇād amaro bhavet //
RRĀ, Ras.kh., 8, 53.2 yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt //
RRĀ, Ras.kh., 8, 62.1 tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
RRĀ, Ras.kh., 8, 80.1 vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt /
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, Ras.kh., 8, 124.2 kṣaṇāduttiṣṭhate siddho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 32.1 tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
RRĀ, V.kh., 12, 74.0 saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 94.2 aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 98.2 pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 15, 3.0 pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //
RRĀ, V.kh., 15, 12.2 mucyate yatra yatraiva tattad dravati tatkṣaṇāt //
RRĀ, V.kh., 15, 118.2 mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //
RRĀ, V.kh., 18, 151.1 dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /
RRĀ, V.kh., 18, 154.2 mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
RRĀ, V.kh., 19, 130.2 ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
Rasendracintāmaṇi
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 58.2 kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //
RCint, 3, 65.2 svarṇādisarvalohāni sattvāni grasate kṣaṇāt //
RCint, 3, 102.2 tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt //
RCint, 7, 73.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 13, 34.3 karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
Rasendrasārasaṃgraha
RSS, 1, 81.1 aṅgabhaṅgādikaṃ doṣaṃ sarvaṃ nāśayati kṣaṇāt /
RSS, 1, 337.1 puṭapāke kṣaṇād ūrdhvaṃ sthito bhavati bhasmasāt /
RSS, 1, 360.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
Rasādhyāya
RAdhy, 1, 130.2 atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //
RAdhy, 1, 176.1 tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /
RAdhy, 1, 191.2 svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
RAdhy, 1, 205.2 ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 8.0 mṛto mūrchitaḥ san tatkṣaṇājjīvati //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rasārṇava
RArṇ, 6, 30.2 bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //
RArṇ, 6, 38.3 sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 105.2 nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //
RArṇ, 6, 112.2 tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //
RArṇ, 6, 113.3 tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //
RArṇ, 6, 115.2 puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //
RArṇ, 6, 116.1 sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /
RArṇ, 7, 146.2 tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //
RArṇ, 8, 27.3 andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 28.2 guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 8, 38.2 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //
RArṇ, 11, 27.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RArṇ, 11, 40.1 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RArṇ, 11, 82.1 eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 177.2 marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //
RArṇ, 12, 3.2 tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 22.0 tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //
RArṇ, 12, 36.2 narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 50.4 tatkṣaṇājjāyate bandho rasasya rasakasya ca //
RArṇ, 12, 56.3 tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //
RArṇ, 12, 81.2 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //
RArṇ, 12, 89.2 prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //
RArṇ, 12, 91.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 111.2 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //
RArṇ, 12, 121.2 guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 136.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 138.2 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //
RArṇ, 12, 150.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 182.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 12, 195.1 pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /
RArṇ, 12, 197.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 13, 21.3 tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //
RArṇ, 14, 58.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 62.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 67.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 71.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 77.3 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 82.2 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 84.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 96.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 99.1 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /
RArṇ, 14, 99.2 mardayettaptakhallena bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 101.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
RArṇ, 14, 108.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 109.2 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 114.0 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 119.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
RArṇ, 14, 131.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 14, 133.0 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 158.2 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //
RArṇ, 14, 162.0 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
RArṇ, 15, 83.3 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 15, 85.3 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 91.2 dolayedravitāpena piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 102.3 mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //
RArṇ, 15, 114.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 124.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 15.2 prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //
RArṇ, 16, 19.2 prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //
RArṇ, 16, 30.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 41.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 56.3 andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //
RArṇ, 16, 70.2 mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //
RArṇ, 16, 74.2 mārayet puṭayogena mriyate hema tatkṣaṇāt //
RArṇ, 16, 75.2 mārayet puṭayogena mriyate hema tatkṣaṇāt //
RArṇ, 17, 77.0 mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //
RArṇ, 17, 120.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 68.2 tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham //
RArṇ, 18, 71.2 phūtkārāṇāṃ sahasreṇa bhasma tajjāyate kṣaṇāt //
RArṇ, 18, 75.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 85.3 mardayettaptakhallena golako bhavati kṣaṇāt //
RArṇ, 18, 87.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 89.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 18, 90.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
Skandapurāṇa
SkPur, 13, 63.1 tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
SkPur, 15, 38.3 paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata //
SkPur, 25, 7.2 suyaśāṃ marutāṃ kanyāmānayāmāsa tatkṣaṇāt //
Tantrāloka
TĀ, 4, 141.2 adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt //
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 2.2 āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam //
TĀ, 21, 4.1 tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 23.2 tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā //
Ānandakanda
ĀK, 1, 4, 122.1 piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt /
ĀK, 1, 4, 198.2 satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt //
ĀK, 1, 4, 204.1 kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
ĀK, 1, 4, 209.1 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 394.1 pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt /
ĀK, 1, 4, 418.1 mucyate yatra yatraiva tat tad dravati tatkṣaṇāt /
ĀK, 1, 5, 57.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
ĀK, 1, 6, 80.2 tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt //
ĀK, 1, 6, 106.2 seveta cetpramādena vikṛtirjāyate kṣaṇāt //
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 9, 195.1 kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt /
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 65.2 āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt //
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 81.2 badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt //
ĀK, 1, 15, 488.2 pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt //
ĀK, 1, 16, 73.1 piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
ĀK, 1, 23, 244.2 tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ //
ĀK, 1, 23, 259.2 tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ //
ĀK, 1, 23, 270.1 narasārasparśanena kṣaṇādbadhyeta sūtakaḥ /
ĀK, 1, 23, 278.2 tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam //
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 1, 23, 319.1 ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam /
ĀK, 1, 23, 320.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 340.1 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt /
ĀK, 1, 23, 347.2 guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 358.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 361.1 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 1, 23, 375.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
ĀK, 1, 23, 401.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 421.2 pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt //
ĀK, 1, 23, 424.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet //
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
ĀK, 1, 23, 648.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 653.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 660.1 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 665.1 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt /
ĀK, 1, 23, 667.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 681.2 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam //
ĀK, 1, 23, 682.2 mardayettaptakhalvena bhasmībhavati tatkṣaṇāt //
ĀK, 1, 23, 684.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 686.1 taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 690.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
ĀK, 1, 23, 691.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 692.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 694.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 699.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 23, 711.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 713.1 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 736.1 milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
ĀK, 1, 23, 737.1 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 24, 73.1 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 24, 75.2 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 81.2 dolayed ravitāpena piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 90.2 mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt //
ĀK, 1, 24, 100.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 106.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 116.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 2, 1, 202.1 tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
ĀK, 2, 8, 170.1 sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 2, 9, 58.2 devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt //
Śukasaptati
Śusa, 1, 7.6 mṛto mṛta iti jñātvā kṣaṇātsneho nivartate //
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śusa, 6, 5.3 svajano 'pi daridrāṇāṃ tatkṣaṇāddurjanāyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 91.1 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ /
ŚdhSaṃh, 2, 12, 21.1 mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
Dhanurveda
DhanV, 1, 174.2 śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 7, 54.2 sthīyatām atra nṛpate bhojayiṣyāmy ahaṃ kṣaṇāt //
GokPurS, 7, 57.1 pānāni vastrābharaṇaṃ dudoha surabhiḥ kṣaṇāt /
GokPurS, 7, 64.2 kṣaṇāt te nāśayāmāsur viśvāmitrasya vāhinīm //
GokPurS, 9, 39.1 labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt /
GokPurS, 10, 47.2 pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt //
Haribhaktivilāsa
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 4, 113.1 tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ /
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 227.3 gopīcandanasamparkāt pūto bhavati tatkṣaṇāt //
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
HYP, Tṛtīya upadeshaḥ, 82.1 kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
HYP, Tṛtīya upadeshaḥ, 93.2 āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
Janmamaraṇavicāra
JanMVic, 1, 124.2 sa punarmaraṇāt pūrvam upapattikṣaṇāt param /
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 3, 24.1, 8.1 eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 66.2 kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt //
ParDhSmṛti, 6, 27.2 tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //
ParDhSmṛti, 6, 74.1 viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt /
Rasakāmadhenu
RKDh, 1, 5, 6.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RKDh, 1, 5, 16.5 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 8.2 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
Rasasaṃketakalikā
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
RSK, 4, 88.2 balapuṣṭiprado hyeṣa bhuktaṃ jārayate kṣaṇāt //
Rasārṇavakalpa
RAK, 1, 85.2 tatkṣaṇājjāyate devi puṭabaddho mahārasaḥ //
RAK, 1, 104.2 narasārarasenaiva kṣaṇād vadhyate sūtakam //
RAK, 1, 109.1 jīryate gaganaṃ devi nirmukhaṃ carati kṣaṇāt /
RAK, 1, 113.2 tatkṣaṇājjāyate baddho rasasya rasakasya ca //
RAK, 1, 119.2 tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam //
RAK, 1, 141.2 aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt //
RAK, 1, 147.2 prajāpatisamo bhūtvā kṣaṇādbadhnāti sūtakam //
RAK, 1, 149.1 jārayedvālukāyantre sthiraṃ bhavati tatkṣaṇāt /
RAK, 1, 165.2 mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt //
RAK, 1, 178.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RAK, 1, 184.2 guṭikākaraṇenaiva nāgaṃ vidhyati tatkṣaṇāt //
RAK, 1, 186.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RAK, 1, 188.2 sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt //
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
RAK, 1, 375.2 guḍena saha pītaṃ tatpāmāṃ nāśayate kṣaṇāt //
RAK, 1, 410.1 tatkṣaṇātkhecarī siddhir jāyate nātra saṃśayaḥ /
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 459.2 ghṛtena saha saṃyuktā ceśvarī hanti tatkṣaṇāt //
RAK, 1, 463.2 nāginyā bhramarāyāsaṃ sūto gṛhṇāti tatkṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 48, 39.2 upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 48, 69.1 dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 58, 3.1 viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 18.2 devadānavagandharvo bhasmasādyātu tatkṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 67, 75.1 kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 77, 3.1 tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati /
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 110, 4.2 tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 37.2 uttare narmadākūle kṣaṇādeva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 191, 19.1 naśyate tatkṣaṇādeva dvādaśādityadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 209, 167.3 vimānavaramārūḍhastatkṣaṇātsamadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 12.1 tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
Uḍḍāmareśvaratantra
UḍḍT, 9, 2.2 viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt //
UḍḍT, 9, 5.1 tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
Yogaratnākara
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /
YRā, Dh., 319.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //