Occurrences

Gautamadharmasūtra
Pāraskaragṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Rasaratnasamuccaya
Tantrāloka
Āyurvedadīpikā
Rasaratnasamuccayabodhinī

Gautamadharmasūtra
GautDhS, 2, 9, 15.1 naṣṭe bhartari ṣaḍvārṣikaṃ kṣapaṇaṃ śrūyamāṇe 'bhigamanam //
Pāraskaragṛhyasūtra
PārGS, 2, 12, 4.0 kṣapaṇaṃ pravacanaṃ ca pūrvavat //
Carakasaṃhitā
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Cik., 3, 286.2 vardhanenaikadoṣasya kṣapaṇenocchritasya vā //
Ca, Cik., 5, 58.1 śarīrabaladoṣāṇāṃ vṛddhikṣapaṇakovidaḥ /
Mahābhārata
MBh, 2, 12, 8.4 śatrūṇāṃ kṣapaṇāccaiva bībhatsoḥ savyasācinaḥ /
MBh, 2, 30, 1.3 śatrūṇāṃ kṣapaṇāccaiva svakarmaniratāḥ prajāḥ //
MBh, 10, 1, 44.2 śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ //
Manusmṛti
ManuS, 5, 71.1 sabrahmacāriṇy ekāham atīte kṣapaṇam smṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 148.1 vardhanenaikadoṣasya kṣapaṇenocchritasya vā /
AHS, Cikitsitasthāna, 14, 102.1 śarīradoṣabalayor vardhanakṣapaṇodyataḥ /
AHS, Cikitsitasthāna, 21, 45.2 śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 7.2 trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ //
Liṅgapurāṇa
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
PABh zu PāśupSūtra, 5, 14, 3.0 bhayakṣapaṇād bhaikṣyam //
PABh zu PāśupSūtra, 5, 33, 6.0 ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 82.1 tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Suśrutasaṃhitā
Su, Sū., 15, 17.1 teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta //
Su, Cik., 29, 15.2 tasyālam āyuḥkṣapaṇe samarthāni bhavanti //
Su, Utt., 42, 74.2 vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ //
Viṣṇupurāṇa
ViPur, 5, 22, 15.2 tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ //
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
ViPur, 6, 7, 104.1 keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ /
Viṣṇusmṛti
ViSmṛ, 46, 13.1 kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam //
Rasaratnasamuccaya
RRS, 8, 80.0 rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //
Tantrāloka
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //