Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8541
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
jarāsaṃdhasute kaṃsa upayeme mahābalaḥ / (1.2) Par.?
astiṃ prāptiṃ ca maitreya tayorbhartṛhaṇaṃ harim // (1.3) Par.?
mahābalaparīvāro magadhādhipatirbalī / (2.1) Par.?
hantumabhyāyayau kopājjarāsaṃdhaḥ sa yādavam // (2.2) Par.?
upetya mathurāṃ so 'tha rurodha magadheśvaraḥ / (3.1) Par.?
akṣauhiṇībhiḥ sainyasya trayoviṃśatibhirvṛtaḥ // (3.2) Par.?
niṣkramyālpaparīvārāvubhau rāmajanārdanau / (4.1) Par.?
yuyudhāte samaṃ tasya balinau balisainikaiḥ // (4.2) Par.?
tato rāmaśca kṛṣṇaśca cakrāte matimuttamām / (5.1) Par.?
āyudhānāṃ purāṇānāmādāne munisattama // (5.2) Par.?
anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau / (6.1) Par.?
ākāśādāgatau vipra tathā kaumodakī gadā // (6.2) Par.?
halaṃ ca balabhadrasya gaganādāgataṃ jvalat / (7.1) Par.?
manasābhimataṃ vipra saunandaṃ musalaṃ tathā // (7.2) Par.?
tato yuddhe parājitya sasainyaṃ magadhādhipam / (8.1) Par.?
purīṃ viviśaturvīrāvubhau rāmajanārdanau // (8.2) Par.?
jite tasmin sudurvṛtte jarāsaṃdhe mahāmune / (9.1) Par.?
jīvamāne gate kṛṣṇastaṃ nāmanyata nirjitam // (9.2) Par.?
punarapyājagāmātha jarāsaṃdho balānvitaḥ / (10.1) Par.?
jitaśca rāmakṛṣṇābhyāmapakrānto dvijottama // (10.2) Par.?
daśa cāṣṭau ca saṃgrāmānevamatyantadurmadaḥ / (11.1) Par.?
yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ // (11.2) Par.?
sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ / (12.1) Par.?
apakrānto jarāsaṃdhaḥ svalpasainyairbalādhikaḥ // (12.2) Par.?
tadbalaṃ yādavānāṃ tairajitaṃ yadanekaśaḥ / (13.1) Par.?
tattu saṃnidhimāhātmyaṃ viṣṇoraṃśasya cakriṇaḥ // (13.2) Par.?
manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ / (14.1) Par.?
astrāṇyanekarūpāṇi yadarātiṣu muñcati // (14.2) Par.?
manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ / (15.1) Par.?
tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ // (15.2) Par.?
tathāpi ye manuṣyāṇāṃ dharmāstadanuvartanam / (16.1) Par.?
kurvanbalavatā saṃdhiṃ hīnairyuddhaṃ karotyasau // (16.2) Par.?
sāma copapradānaṃ ca tathā bhedaṃ pradarśayan / (17.1) Par.?
karoti daṇḍapātaṃ ca kvacideva palāyanam // (17.2) Par.?
manuṣyadehināṃ ceṣṭāmityevamanuvartataḥ / (18.1) Par.?
līlā jagatpatestasya chandataḥ sampravartate // (18.2) Par.?
Duration=0.054311990737915 secs.