Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 14, 22.2 sa jātamātro vinatāṃ parityajya kham āviśat //
MBh, 1, 17, 7.3 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram /
MBh, 1, 17, 29.2 vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam //
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 83, 7.2 patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ //
MBh, 1, 217, 14.1 vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ /
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 1, 218, 12.1 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ /
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 1, 222, 4.2 cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān //
MBh, 2, 10, 3.1 guhyakair uhyamānā sā khe viṣakteva dṛśyate /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 3, 3, 19.1 pṛthivyāpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam /
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 13, 24.1 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa /
MBh, 3, 21, 25.2 khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat //
MBh, 3, 22, 3.1 tān āśugair āpatato 'ham āśu nivārya tūrṇaṃ khagamān kha eva /
MBh, 3, 22, 3.1 tān āśugair āpatato 'ham āśu nivārya tūrṇaṃ khagamān kha eva /
MBh, 3, 23, 14.2 dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi //
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 3, 70, 1.3 acireṇāticakrāma khecaraḥ khe carann iva //
MBh, 3, 93, 22.1 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā /
MBh, 3, 99, 12.2 tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam //
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 163, 34.2 kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam //
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 170, 21.2 kham utpetuḥ sanagarā māyām āsthāya dānavīm //
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 179, 2.1 chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ /
MBh, 3, 185, 41.2 sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava //
MBh, 3, 192, 13.1 ūrū te parvatā deva khaṃ nābhir madhusūdana /
MBh, 3, 201, 16.1 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ /
MBh, 3, 221, 30.1 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam /
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 5.1 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ /
MBh, 3, 234, 10.2 utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ //
MBh, 3, 234, 22.3 astrāṇi tasya divyāni yodhayāmāsa khe sthitaḥ //
MBh, 3, 234, 23.3 tāḍayāmāsa khacarair divyāstrapratimantritaiḥ //
MBh, 3, 262, 40.2 mūrdhajeṣu nijagrāha kham upācakrame tataḥ //
MBh, 3, 268, 19.2 ādāyaiva kham utpatya prāsādatalam āviśat //
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 290, 20.2 tato 'paśyat tridaśān rājaputrī sarvān eva sveṣu dhiṣṇyeṣu khasthān /
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 42.2 mātā gurutarā bhūmeḥ pitā uccataraśca khāt /
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 4, 49, 17.1 prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe /
MBh, 4, 53, 39.2 paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva //
MBh, 4, 61, 10.2 vyanādayat sa pradiśo diśaḥ khaṃ bhuvaṃ ca pārtho dviṣatāṃ nihantā //
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 47, 73.1 ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam /
MBh, 5, 82, 9.1 prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate /
MBh, 5, 108, 14.1 atra vāyustathā vahnir āpaḥ khaṃ caiva gālava /
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 120, 11.2 prītaḥ śakraśca satyena tena satyena khaṃ vraja //
MBh, 5, 120, 14.2 kratuṣvanupayuktāni tena satyena khaṃ vraja //
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 6, 10, 74.1 pitā mātā ca putraśca khaṃ dyauśca narapuṃgava /
MBh, 6, 18, 3.2 kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā //
MBh, 6, BhaGī 7, 4.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
MBh, 6, BhaGī 7, 8.2 praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu //
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 55, 88.2 vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ //
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 63, 8.2 ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ //
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 68, 18.2 khaṃ diśaḥ pradiśaścaiva bhāsayāmāsur ojasā /
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 86, 57.1 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat /
MBh, 6, 89, 6.2 diśaḥ khaṃ pradiśaścaiva nādayan bhairavasvanaḥ //
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 97, 42.2 abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā //
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 7, 1, 24.2 dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā //
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 7, 34.1 dyāṃ dharāṃ khaṃ diśo vāri pradiśaścānunādayan /
MBh, 7, 12, 28.1 sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ /
MBh, 7, 17, 3.1 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot /
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 42, 5.2 varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam //
MBh, 7, 57, 21.2 vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ //
MBh, 7, 57, 40.2 manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim //
MBh, 7, 69, 47.2 diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ //
MBh, 7, 80, 12.2 āhave khaṃ mahārāja dadṛśe pūrayann iva //
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 84, 4.2 viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ //
MBh, 7, 92, 24.2 grasyamānaṃ sātyakinā khe somam iva rāhuṇā //
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 104, 12.2 khaṃ ca bhūmiṃ ca sambaddhāṃ menire kṣatriyarṣabhāḥ //
MBh, 7, 112, 9.1 khaṃ pūrayanmahāvegān khagamān khagavāsasaḥ /
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 120, 69.2 sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ /
MBh, 7, 131, 95.2 suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati //
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 150, 57.2 gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata /
MBh, 7, 150, 80.2 suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati //
MBh, 7, 154, 14.2 varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham //
MBh, 7, 159, 45.2 paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā //
MBh, 7, 166, 58.3 sa śabdastumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat //
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 170, 17.1 te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvanmahāhave /
MBh, 7, 172, 22.1 diśaḥ khaṃ pradiśaścaiva bhuvaṃ ca śaravṛṣṭayaḥ /
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 8, 21, 15.2 śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā //
MBh, 8, 21, 31.2 diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoccharavṛṣṭibhiḥ //
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 39, 3.1 tataḥ khaṃ pūrayāmāsa śarair divyāstramantritaiḥ /
MBh, 8, 53, 10.2 tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca //
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 64, 2.2 sarve 'ntarikṣe dadṛśur manuṣyāḥ khasthāṃś ca tān vismayanīyarūpān //
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 9, 25, 22.2 samāchannā dharā sarvā khaṃ ca sarvā diśastathā //
MBh, 9, 56, 4.2 khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata //
MBh, 10, 7, 14.2 dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan //
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 47, 44.1 yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
MBh, 12, 176, 15.1 agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam /
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 179, 8.2 naśyate koṣṭhabhedāt kham agnir naśyatyabhojanāt //
MBh, 12, 180, 10.1 yatra khaṃ tatra pavanastatrāgnir yatra mārutaḥ /
MBh, 12, 180, 11.2 yadyagnimārutau bhūmiḥ kham āpaśca śarīriṣu /
MBh, 12, 187, 8.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam /
MBh, 12, 195, 1.2 akṣarāt khaṃ tato vāyur vāyor jyotistato jalam /
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 200, 8.2 vāyur jyotistathā cāpaḥ khaṃ gāṃ caivānvakalpayat //
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 212, 7.1 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ /
MBh, 12, 218, 38.2 vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā //
MBh, 12, 225, 9.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat //
MBh, 12, 228, 14.1 kramaśaḥ pārthivaṃ yacca vāyavyaṃ khaṃ tathā payaḥ /
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 239, 9.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam /
MBh, 12, 248, 16.1 tasya roṣānmahārāja khebhyo 'gnir udatiṣṭhata /
MBh, 12, 248, 17.1 tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram /
MBh, 12, 249, 15.2 prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 274, 34.2 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā //
MBh, 12, 310, 28.2 yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān //
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 323, 46.2 uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam //
MBh, 12, 326, 29.1 khe vāyuḥ pralayaṃ yāti manasyākāśam eva ca /
MBh, 12, 327, 51.2 aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ //
MBh, 12, 331, 22.2 nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //
MBh, 12, 338, 12.1 tataḥ khānnipapātāśu dharaṇīdharamūrdhani /
MBh, 13, 1, 48.2 agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā //
MBh, 13, 2, 76.2 vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ //
MBh, 13, 27, 35.1 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā /
MBh, 13, 27, 78.1 bhūḥsthaiḥ khasthair diviṣṭhaiśca bhūtair uccāvacair api /
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 62, 31.2 annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam //
MBh, 13, 69, 6.1 kham āvṛtyodapānasya kṛkalāsaḥ sthito mahān /
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 38.2 tataścakārāvanimārutau ca khaṃ jyotir āpaśca tathaiva pārtha //
MBh, 14, 70, 3.2 dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam //
MBh, 14, 74, 14.2 dvidhā tridhā ca cicheda kha eva khagamaistadā //
MBh, 14, 74, 14.2 dvidhā tridhā ca cicheda kha eva khagamaistadā //