Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ya ime pṛthivīpālāḥ śerate pṛthivītale / (1.2) Par.?
pṛtanāmadhya ete hi gatasattvā mahābalāḥ // (1.3) Par.?
ekaikaśo bhīmabalā nāgāyutabalāstathā / (2.1) Par.?
ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ // (2.2) Par.?
naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā / (3.1) Par.?
vikrameṇopasaṃpannāstejobalasamanvitāḥ // (3.2) Par.?
atha ceme mahāprājña śerate hi gatāsavaḥ / (4.1) Par.?
mṛtā iti ca śabdo 'yaṃ vartatyeṣu gatāsuṣu // (4.2) Par.?
ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ / (5.1) Par.?
tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti // (5.2) Par.?
kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ / (6.1) Par.?
haratyamarasaṃkāśa tanme brūhi pitāmaha // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
purā kṛtayuge tāta rājāsīd avikampakaḥ / (7.2) Par.?
sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ // (7.3) Par.?
tatra putro harir nāma nārāyaṇasamo bale / (8.1) Par.?
sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ // (8.2) Par.?
sa rājā śatruvaśagaḥ putraśokasamanvitaḥ / (9.1) Par.?
yadṛcchayāśāntiparo dadarśa bhuvi nāradam // (9.2) Par.?
sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ / (10.1) Par.?
śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā // (10.2) Par.?
tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ / (11.1) Par.?
ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā // (11.2) Par.?
rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram / (12.1) Par.?
yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa // (12.2) Par.?
prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ / (13.1) Par.?
atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ // (13.2) Par.?
na hyantaram abhūt kiṃcit kvacijjantubhir acyuta / (14.1) Par.?
nirucchvāsam ivonnaddhaṃ trailokyam abhavannṛpa // (14.2) Par.?
tasya cintā samutpannā saṃhāraṃ prati bhūpate / (15.1) Par.?
cintayannādhyagacchacca saṃhāre hetukāraṇam // (15.2) Par.?
tasya roṣānmahārāja khebhyo 'gnir udatiṣṭhata / (16.1) Par.?
tena sarvā diśo rājan dadāha sa pitāmahaḥ // (16.2) Par.?
tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram / (17.1) Par.?
dadāha pāvako rājan bhagavatkopasaṃbhavaḥ // (17.2) Par.?
tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca / (18.1) Par.?
mahatā kopavegena kupite prapitāmahe // (18.2) Par.?
tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ / (19.1) Par.?
jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā // (19.2) Par.?
tasminn abhigate sthāṇau prajānāṃ hitakāmyayā / (20.1) Par.?
abravīd varado devo jvalann iva tadā śivam // (20.2) Par.?
karavāṇyadya kaṃ kāmaṃ varārho 'si mato mama / (21.1) Par.?
kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate // (21.2) Par.?
Duration=0.085650205612183 secs.