Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī

Atharvaveda (Paippalāda)
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 8.2 indramedī satvano ni hvayasva mitrair amitrāṁ ava jaṅghanīhi //
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
Buddhacarita
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
Mahābhārata
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 5, 122, 61.2 saṃprīyamāṇo mitraiśca ciraṃ bhadrāṇyavāpsyasi //
MBh, 5, 191, 6.1 tataḥ saṃmantrayāmāsa mitraiḥ saha mahīpatiḥ /
MBh, 10, 9, 37.1 bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ /
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 18, 22.1 śriyā nirāśair adhanaistyaktamitrair akiṃcanaiḥ /
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
Rāmāyaṇa
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 113, 12.2 upayāti samṛddhārthaḥ saha mitrair mahābalaḥ //
Rām, Yu, 113, 35.2 upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ //
Saundarānanda
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
BKŚS, 28, 1.1 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam /
Daśakumāracarita
DKCar, 1, 1, 52.2 rājavāhano mantriputrair ātmamitraiḥ saha bālakelīr anubhavannavardhata //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
Kāmasūtra
KāSū, 5, 6, 16.6 brāhmaṇair mitrair bhṛtyair dāsaceṭaiśca gauḍānām /
Liṅgapurāṇa
LiPur, 2, 22, 82.1 putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
Bhāratamañjarī
BhāMañj, 5, 279.1 kṣudraḥ suyodhanaḥ pāpo mitrairghoratarairvṛtaḥ /
Kathāsaritsāgara
KSS, 2, 2, 22.2 śrīdattaḥ saha tairmitrai rājaputrasakho yayau //
KSS, 2, 2, 23.2 śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata //
KSS, 2, 2, 26.2 śrīdattaḥ saha tairmittraistatsamīpādapāsarat //
KSS, 2, 2, 86.2 sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā //
KSS, 2, 2, 120.1 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
KSS, 3, 6, 16.2 te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ //
KSS, 3, 6, 148.2 taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt //
Narmamālā
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //
Āryāsaptaśatī
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /