Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Mahābhārata
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 3, 13, 31.1 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana /
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
Rāmāyaṇa
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Su, 7, 18.2 rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam //
Rām, Su, 14, 6.1 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam /
Rām, Utt, 32, 8.2 narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 262.2 kṛtas toṣayatā kāntām asmākaṃ svāminīm iti //
BKŚS, 18, 338.1 kāntāṃ muktvā vimuktatvāt priyāviśleṣaviklavaḥ /
BKŚS, 20, 384.1 tatrāpaśyat tataḥ kāntām antargṛham acetanām /
Yājñavalkyasmṛti
YāSmṛ, 1, 52.2 ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm //
Bhāratamañjarī
BhāMañj, 1, 1209.2 kāntāṃ tilottamāṃ nāma suranārīṃ vinirmame //
BhāMañj, 13, 64.2 taistaiḥ prāṇaparityāgaiḥ kāntām āhṛtya gatvarām //
BhāMañj, 13, 1043.1 samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ /
BhāMañj, 13, 1246.2 kāntāṃ sudarśanāṃ nāma nayanānandidarśanām //
BhāMañj, 13, 1253.1 sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā /
Garuḍapurāṇa
GarPur, 1, 95, 2.2 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Kathāsaritsāgara
KSS, 2, 2, 101.1 atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
KSS, 2, 2, 131.2 na ca tatra kvacitkāntāṃ rājaputrīṃ dadarśa tām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470.3 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 499.0 kāntāṃ kamanīyāṃ udvoḍhurmanonayanānandakāriṇīm //