Occurrences

Mahābhārata
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kāśikāvṛtti
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Hitopadeśa
Narmamālā
Rasādhyāya
Tantrāloka
Āryāsaptaśatī
Śukasaptati

Mahābhārata
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 46, 26.1 mudhāvṛttir asaktaśca sarvabhūtair asaṃvidam /
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
Bodhicaryāvatāra
BoCA, 5, 17.1 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
BoCA, 8, 8.1 taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ /
BoCA, 8, 55.2 yac ca śakyaṃ na tadvetti kiṃ tad āliṅgase mudhā //
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 9, 23.2 vandhyāduhitṛlīleva kathyamānāpi sā mudhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
Kāvyālaṃkāra
KāvyAl, 1, 23.2 na cābhyudayabhāktasya mudhādau grahaṇastavau //
KāvyAl, 2, 38.2 mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Matsyapurāṇa
MPur, 151, 35.2 nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam //
Viṣṇupurāṇa
ViPur, 1, 9, 21.1 gautamādibhir anyais tvaṃ garvam āpādito mudhā /
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
Śatakatraya
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
Hitopadeśa
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Narmamālā
KṣNarm, 2, 65.2 gṛhavyāpārakhinneva nidrāṃ cakre mudhaiva sā //
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
Rasādhyāya
RAdhy, 1, 4.2 dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //
Tantrāloka
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
Āryāsaptaśatī
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 342.2 ādātum icchasi mudhā kiṃ līlākamalamohena //
Āsapt, 2, 389.2 adharavilepasamāpye madhuni mudhā vadanam arpayasi //
Āsapt, 2, 425.1 madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām /
Śukasaptati
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 16, 2.7 māṃ mudhāpavādayati /