Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi / (1.1) Par.?
śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam / (1.2) Par.?
manastu mugdhikā yadvadaśakyānkhedayatyalam // (1.3) Par.?
tacchrutvā prabhāvatyāha kathametat / (2.1) Par.?
so 'bravīt asti vidiśā nāma purī / (2.2) Par.?
tasyāṃ janavallabho nāma vaṇik / (2.3) Par.?
tasya bhāryā mugdhikā nāma capalā svairiṇī / (2.4) Par.?
yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī / (2.5) Par.?
yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva / (2.6) Par.?
māṃ mudhāpavādayati / (2.7) Par.?
tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī / (2.8) Par.?
evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā / (2.9) Par.?
tasyāṃ ca bahirgatāyāṃ sa patirdvāraṃ gatvā suptaḥ / (2.10) Par.?
yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā / (2.11) Par.?
patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ / (2.12) Par.?
tadā sā dvāraṃ pidhāya madhye sthitā / (2.13) Par.?
so 'pi ca bahiḥ sthito hā priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ / (2.14) Par.?
sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya / (2.15) Par.?
tatas tanmithunaṃ parasparaṃ nirbandhaṃ cakāra / (2.16) Par.?
yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ / (2.17) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (2.18) Par.?
Duration=0.055567979812622 secs.