Occurrences

Kauṣītakyupaniṣad
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakyupaniṣad
KU, 1, 7.1 yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 1.1 yajūdaraḥ sāmaśirā asāv ṛṅmūrtir avyayaḥ /
Buddhacarita
BCar, 12, 113.1 paryāptāpyānamūrtiśca sārdhaṃ svayaśasā muniḥ /
Carakasaṃhitā
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Mahābhārata
MBh, 1, 189, 46.29 caturmūrtiścaturvyūho vāsudevādibhiḥ saha /
MBh, 1, 189, 46.31 pañcāyatanasaṃjñaśca pañcamūrtiḥ sadāśivaḥ /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 9, 43, 21.2 vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ //
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 9, 43, 39.2 śākho yayau ca bhagavān vāyumūrtir vibhāvasum /
MBh, 12, 121, 6.1 kimātmakaḥ kathaṃbhūtaḥ katimūrtiḥ kathaṃprabhuḥ /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 321, 8.1 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ /
MBh, 12, 326, 16.2 bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ //
MBh, 13, 86, 31.1 hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ /
MBh, 13, 145, 39.3 viśvamūrtir ameyātmā bhagavān amitadyutiḥ //
Manusmṛti
ManuS, 3, 93.2 sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā //
Agnipurāṇa
AgniPur, 15, 5.2 balabhadro 'nantamūrtiḥ pātālasvargamīyivān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 108.1 tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet /
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
Divyāvadāna
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kirātārjunīya
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 11, 80.1 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ /
Kir, 17, 57.2 tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //
Kūrmapurāṇa
KūPur, 1, 10, 16.1 tataḥ purāṇapuruṣo jaganmūrtirjanārdanaḥ /
KūPur, 1, 11, 28.2 caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ //
KūPur, 1, 15, 183.1 oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ /
KūPur, 2, 8, 9.2 oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ //
KūPur, 2, 37, 75.1 caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
KūPur, 2, 37, 75.2 ekamūrtirameyātmā nārāyaṇa iti śrutiḥ //
KūPur, 2, 43, 59.1 ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ /
Liṅgapurāṇa
LiPur, 1, 25, 1.2 kathaṃ pūjyo mahādevo liṅgamūrtirmaheśvaraḥ /
LiPur, 1, 36, 13.2 sahasraphaṇasaṃyuktastamomūrtirdharādharaḥ //
LiPur, 1, 36, 58.1 tato vismayanārthāya viśvamūrtirabhūddhariḥ /
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 73, 5.1 tasmātsadā pūjanīyo liṅgamūrtiḥ sadāśivaḥ /
LiPur, 1, 73, 11.1 pūjanīyo mahādevo liṅgamūrtiḥ sanātanaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 98, 145.1 adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrvamūrtiryaśodharaḥ /
LiPur, 1, 98, 156.2 stavyastavapriyaḥ stotā vyāsamūrtir anākulaḥ //
LiPur, 1, 99, 7.2 liṅgamūrtiḥ śivo jyotistamasaścopari sthitaḥ //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
Matsyapurāṇa
MPur, 52, 20.3 vāsudevo jaganmūrtistasya sambhūtayo hy amī //
MPur, 92, 17.2 āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ /
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 166, 1.2 bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ /
Suśrutasaṃhitā
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
Viṣṇupurāṇa
ViPur, 1, 2, 69.2 brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
ViPur, 1, 22, 79.1 lokātmamūrtiḥ sarveṣāṃ pūrveṣām api pūrvajaḥ /
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 4, 2, 58.2 tadā sa kanyādhikṛto nṛpāya yathāvad ācaṣṭa vinamramūrtiḥ //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 5, 17, 28.1 apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ /
ViPur, 6, 4, 41.2 tābhyām ubhābhyāṃ puruṣaiḥ sarvamūrtiḥ sa ijyate //
ViPur, 6, 4, 43.1 jñānātmā jñānayogena jñānamūrtiḥ sa cejyate /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 28.1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
Bhāratamañjarī
BhāMañj, 6, 102.2 aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare //
Garuḍapurāṇa
GarPur, 1, 15, 112.1 śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ /
GarPur, 1, 44, 14.1 caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ /
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 21.1 nānāvarṇo 'nekamūrtirnāgabhogī tvanantakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
Rasendracintāmaṇi
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
Rasendracūḍāmaṇi
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
Skandapurāṇa
SkPur, 4, 6.2 manmūrtistanayastasmādbhaviṣyati mamājñayā //
SkPur, 5, 58.1 madīyo gaṇapo yaste manmūrtiśca bhaviṣyati /
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
Tantrāloka
TĀ, 1, 9.2 tadaparamūrtirbhagavān maheśvaro bhūtirājaśca //
TĀ, 1, 110.2 pañcamūrtiḥ ṣaḍātmāyaṃ saptako 'ṣṭakabhūṣitaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
Haribhaktivilāsa
HBhVil, 5, 18.2 udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ //
HBhVil, 5, 262.2 ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 43.1 saiṣa devo mahādevo liṅgamūrtirvyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 40.2 tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /