Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rasendrasārasaṃgraha
Rājanighaṇṭu
Śivapurāṇa
Śyainikaśāstra

Mahābhārata
MBh, 3, 61, 32.3 āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ //
MBh, 3, 157, 30.1 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam /
MBh, 4, 13, 10.2 uvāca kṛṣṇām abhisāntvayaṃstadā mṛgendrakanyām iva jambuko vane //
MBh, 6, BhaGī 10, 30.2 mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaśca pakṣiṇām //
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 9, 2, 30.2 śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam //
MBh, 12, 112, 20.1 atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ /
MBh, 12, 112, 34.1 yadi tvetanmayā kāryaṃ mṛgendro yadi manyate /
MBh, 12, 112, 39.1 evam astviti tenāsau mṛgendreṇābhipūjitaḥ /
MBh, 12, 112, 45.1 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam /
MBh, 12, 112, 49.1 kṛtakaiścāpi tanmāṃsaṃ mṛgendrāyopavarṇitam /
MBh, 12, 112, 68.2 pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ //
MBh, 12, 112, 69.1 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit /
MBh, 12, 112, 86.1 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān /
MBh, 12, 149, 94.2 mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati //
Rāmāyaṇa
Rām, Ki, 27, 32.1 mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ /
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Amarakośa
AKośa, 2, 219.1 siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ /
AKośa, 2, 230.2 ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 76.2 mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu //
BKŚS, 6, 31.2 prabhum eva jighāṃsanti mṛgendraṃ markaṭā iva //
BKŚS, 14, 18.2 pālitair hi mṛgendro 'pi kānanair eva pālyate //
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
Kirātārjunīya
Kir, 3, 50.1 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram /
Liṅgapurāṇa
LiPur, 1, 92, 17.2 pranṛttahārītakulopanāditaṃ mṛgendranādākulamattamānasaiḥ //
Matsyapurāṇa
MPur, 161, 50.1 vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ /
MPur, 162, 15.1 mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ /
MPur, 162, 16.1 te dānavagaṇā sarve mṛgendraṃ bhīmavikramam /
MPur, 163, 5.2 avadhyasya mṛgendrasya na vyathāṃ cakrurāhave //
MPur, 163, 6.2 mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ //
MPur, 163, 8.2 mṛgendrāyāsṛjannāśu jvalitāni samantataḥ //
MPur, 163, 10.1 tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā /
MPur, 163, 13.1 tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām /
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
MPur, 163, 24.2 mṛgendrapratirūpasya sthitasya yudhi māyayā //
MPur, 163, 94.2 samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ /
MPur, 172, 29.2 mṛgendrapāśairvitataṃ pakṣajantuniṣevitam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 23.1 mṛgendra iva vikrānto niṣevyo himavān iva /
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 4, 6, 20.1 mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣaśalyakaiḥ /
BhāgPur, 4, 10, 20.2 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva //
BhāgPur, 4, 16, 23.2 tadā nililyurdiśi diśyasanto lāṅgūlamudyamya yathā mṛgendraḥ //
BhāgPur, 4, 18, 23.2 araṇyapātre cādhukṣanmṛgendreṇa ca daṃṣṭriṇaḥ //
BhāgPur, 11, 16, 19.1 nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām /
Bhāratamañjarī
BhāMañj, 1, 261.2 balavānsarvadamano mṛgendradamanādabhūt //
Garuḍapurāṇa
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
Hitopadeśa
Hitop, 2, 1.5 vardhamāno mahān sneho mṛgendravṛṣayor vane /
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Kathāsaritsāgara
KSS, 3, 5, 63.2 giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ //
KSS, 4, 2, 130.1 so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
Rasamañjarī
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rājanighaṇṭu
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, Siṃhādivarga, 1.2 vikrānto dviradāntako bahubalo dīpto balī vikramī haryakṣaḥ sa ca dīptapiṅgala iti khyāto mṛgendraśca saḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 41.1 mṛgendratulyaṃ ca vidāritāsyaṃ mārtaṇḍakoṭipratimaṃ sughoram /
Śyainikaśāstra
Śyainikaśāstra, 3, 41.1 dṛptaṃ mṛgendramapi ca taralāśvaistu dhanvinaḥ /