Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 80.1 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca /
MBh, 1, 2, 163.10 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā //
MBh, 1, 2, 171.3 pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca /
MBh, 1, 2, 171.9 anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ /
MBh, 1, 47, 1.3 āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ /
MBh, 1, 67, 16.2 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 123, 36.2 pratijñām ātmano rakṣan satye ca nirataḥ sadā //
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 2.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 172, 4.2 dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt //
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 223, 20.3 droṇam āha pratītātmā mandapālapratijñayā //
MBh, 2, 13, 63.5 pratijñāyāśca pāraṃ sa gataḥ kṣatriyapuṃgavaḥ //
MBh, 2, 33, 14.2 pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ //
MBh, 2, 68, 46.2 pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 180, 21.2 ime vayaṃ nigrahaṇe kurūṇāṃ yadi pratijñā bhavataḥ samāptā //
MBh, 3, 189, 18.3 brāhmaṇo ruṣito hanyād api lokān pratijñayā //
MBh, 3, 232, 21.2 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ /
MBh, 3, 243, 19.2 pratijñā sūtaputrasya vijayasya vadhaṃ prati //
MBh, 3, 261, 21.1 satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān /
MBh, 4, 2, 21.2 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 15, 14.1 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām /
MBh, 5, 61, 15.1 satyapratijñaḥ kila sūtaputras tathā sa bhāraṃ viṣaheta kasmāt /
MBh, 5, 145, 19.1 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca /
MBh, 5, 145, 19.3 pratīto nivasāmyeṣa pratijñām anupālayan //
MBh, 5, 145, 28.3 pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratastathā //
MBh, 5, 145, 31.2 tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt /
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 160, 16.2 satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana //
MBh, 5, 160, 23.1 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ /
MBh, 5, 170, 5.1 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 177, 17.2 smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama /
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 55, 101.1 tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya /
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 11, 30.2 tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ //
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 7, 33, 5.1 pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ /
MBh, 7, 51, 37.1 imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata /
MBh, 7, 53, 9.2 pratijñā sindhurājasya vadhe rājīvalocana //
MBh, 7, 53, 14.2 utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 53, 51.2 evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana //
MBh, 7, 54, 8.2 śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 7, 56, 10.2 putraśokābhitaptena pratijñā mahatī kṛtā //
MBh, 7, 56, 17.2 smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata //
MBh, 7, 57, 1.3 pratijñām ātmano rakṣanmumohācintyavikramaḥ //
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 57, 11.1 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta /
MBh, 7, 57, 12.2 pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ //
MBh, 7, 57, 79.2 tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam //
MBh, 7, 59, 11.2 arjunasya yathā satyā pratijñā syāccikīrṣitā //
MBh, 7, 66, 6.2 nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho //
MBh, 7, 67, 6.1 satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ /
MBh, 7, 86, 13.2 pratijñā cāpi te nityaṃ śrutā droṇasya mādhava //
MBh, 7, 86, 35.2 pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata //
MBh, 7, 95, 20.3 pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha /
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 103, 43.1 kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam /
MBh, 7, 118, 46.1 yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā /
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 82.1 te pratijñāpratīghātam icchantaḥ savyasācinaḥ /
MBh, 7, 121, 49.2 yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ //
MBh, 7, 122, 67.2 kṛtāṃ rājyapradānena pratijñāṃ paripālayan //
MBh, 7, 122, 69.1 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā /
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 7, 123, 27.2 pratijñeyaṃ mayottīrṇā vibudhair api dustarā //
MBh, 7, 132, 31.1 satyāṃ cikīrṣamāṇastu pratijñāṃ kumbhasaṃbhavaḥ /
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 7, 153, 40.2 pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata //
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 160, 34.2 anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha //
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 8, 4, 9.2 pratijñāṃ smaratā caiva bhīmasenena pātitaḥ //
MBh, 8, 4, 25.1 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ /
MBh, 8, 49, 11.2 pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam /
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 107.2 pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā //
MBh, 8, 49, 109.1 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā /
MBh, 9, 15, 27.2 pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan //
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 9, 57, 7.1 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ /
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 9, 59, 21.1 prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca /
MBh, 9, 59, 21.2 ānṛṇyaṃ yātu vairasya pratijñāyāśca pāṇḍavaḥ //
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 11, 19, 7.1 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā /
MBh, 11, 22, 7.1 putraśokābhitaptena pratijñāṃ parirakṣatā /
MBh, 12, 18, 8.1 pratijñā te 'nyathā rājan viceṣṭā cānyathā tava /
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 59, 112.1 pratijñāṃ cādhirohasva manasā karmaṇā girā /
MBh, 12, 112, 78.2 na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā //
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 13, 2, 40.2 pratijñām akarod dhīmān dīptatejā viśāṃ pate //
MBh, 13, 2, 66.2 hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan //
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 14, 27, 16.1 pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam /
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //