Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6013
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt / (1.2) Par.?
saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ // (1.3) Par.?
kathayanti purāvṛttam itihāsam imaṃ janāḥ / (2.1) Par.?
videharājñaḥ saṃvādaṃ bhāryayā saha bhārata // (2.2) Par.?
utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram / (3.1) Par.?
videharājaṃ mahiṣī duḥkhitā pratyabhāṣata // (3.2) Par.?
dhanānyapatyaṃ mitrāṇi ratnāni vividhāni ca / (4.1) Par.?
panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ // (4.2) Par.?
taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam / (5.1) Par.?
dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram // (5.2) Par.?
tam uvāca samāgamya bhartāram akutobhayam / (6.1) Par.?
kruddhā manasvinī bhāryā vivikte hetumad vacaḥ // (6.2) Par.?
katham utsṛjya rājyaṃ svaṃ dhanadhānyasamācitam / (7.1) Par.?
kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ // (7.2) Par.?
pratijñā te 'nyathā rājan viceṣṭā cānyathā tava / (8.1) Par.?
yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva // (8.2) Par.?
naitenātithayo rājan devarṣipitarastathā / (9.1) Par.?
śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ // (9.2) Par.?
devatātithibhiścaiva pitṛbhiścaiva pārthiva / (10.1) Par.?
sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ // (10.2) Par.?
yastvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ / (11.1) Par.?
bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi // (11.2) Par.?
śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase / (12.1) Par.?
aputrā jananī te 'dya kausalyā cāpatistvayā // (12.2) Par.?
aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate / (13.1) Par.?
tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ // (13.2) Par.?
tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi / (14.1) Par.?
rājan saṃśayite mokṣe paratantreṣu dehiṣu // (14.2) Par.?
naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ / (15.1) Par.?
dharmyān dārān parityajya yastvam icchasi jīvitum // (15.2) Par.?
srajo gandhān alaṃkārān vāsāṃsi vividhāni ca / (16.1) Par.?
kimartham abhisaṃtyajya parivrajasi niṣkriyaḥ // (16.2) Par.?
nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat / (17.1) Par.?
āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase // (17.2) Par.?
khādanti hastinaṃ nyāse kravyādā bahavo 'pyuta / (18.1) Par.?
bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam // (18.2) Par.?
ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret / (19.1) Par.?
vāsaścāpaharet tasmin kathaṃ te mānasaṃ bhavet // (19.2) Par.?
yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ / (20.1) Par.?
yadānena samaṃ sarvaṃ kim idaṃ mama dīyate / (20.2) Par.?
dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati // (20.3) Par.?
kā vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ / (21.1) Par.?
praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet / (21.2) Par.?
prāsādaṃ śayanaṃ yānaṃ vāsāṃsyābharaṇāni ca // (21.3) Par.?
śriyā nirāśair adhanaistyaktamitrair akiṃcanaiḥ / (22.1) Par.?
saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat // (22.2) Par.?
yo 'tyantaṃ pratigṛhṇīyād yaśca dadyāt sadaiva hi / (23.1) Par.?
tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate // (23.2) Par.?
sadaiva yācamāneṣu satsu dambhavivarjiṣu / (24.1) Par.?
eteṣu dakṣiṇā dattā dāvāgnāviva durhutam // (24.2) Par.?
jātavedā yathā rājann ādagdhvaivopaśāmyati / (25.1) Par.?
sadaiva yācamāno vai tathā śāmyati na dvijaḥ // (25.2) Par.?
satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā / (26.1) Par.?
na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ // (26.2) Par.?
annād gṛhasthā loke 'smin bhikṣavastata eva ca / (27.1) Par.?
annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet // (27.2) Par.?
gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ / (28.1) Par.?
prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate // (28.2) Par.?
tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt / (29.1) Par.?
ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam // (29.2) Par.?
asaktaḥ saktavad gacchanniḥsaṅgo muktabandhanaḥ / (30.1) Par.?
samaḥ śatrau ca mitre ca sa vai mukto mahīpate // (30.2) Par.?
parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ / (31.1) Par.?
sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam // (31.2) Par.?
trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye / (32.1) Par.?
triviṣṭabdhaṃ ca vāsaśca pratigṛhṇantyabuddhayaḥ // (32.2) Par.?
aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat / (33.1) Par.?
dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ // (33.2) Par.?
kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān / (34.1) Par.?
bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ // (34.2) Par.?
agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān / (35.1) Par.?
dadātyaharahaḥ pūrvaṃ ko nu dharmatarastataḥ // (35.2) Par.?
tattvajño janako rājā loke 'sminn iti gīyate / (36.1) Par.?
so 'pyāsīnmohasampanno mā mohavaśam anvagāḥ // (36.2) Par.?
evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ / (37.1) Par.?
ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ // (37.2) Par.?
pālayantaḥ prajāścaiva dānam uttamam āsthitāḥ / (38.1) Par.?
iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ // (38.2) Par.?
Duration=0.15095210075378 secs.