Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Garuḍapurāṇa
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 10.1 paśūn viśaṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 6, 21, 8.0 kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ kṣatrāyaiva tad viśam pratyudyāminīṃ kuryuḥ pāpavasyasam //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
Atharvaveda (Paippalāda)
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 4.1 eko bahūnām asi manya īḍitā viśaṃ viśam yuddhāya saṃ śiśādhi /
AVŚ, 4, 31, 4.1 eko bahūnām asi manya īḍitā viśaṃ viśam yuddhāya saṃ śiśādhi /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 12.2 sa viśam asṛjata /
Jaiminīyabrāhmaṇa
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 80, 5.0 viśam anu yajamānaḥ //
JB, 1, 88, 15.0 yad ṛcaṃ prathamam abhivyāhared viśaṃ balam ṛcchet //
JB, 1, 90, 7.0 viśaṃ caivaitena kṣatraṃ cāvarunddhe //
JB, 1, 95, 10.0 kṣatrāyaiva tad viśam anuvartmānaṃ kurvanti //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 2.0 tadanukṛtīdam apy etarhi rājñe pratiprocya viśaṃ jinvanti //
Kāṭhakasaṃhitā
KS, 10, 11, 57.0 kṣatrāyaiva viśam anuniyunakti //
KS, 10, 11, 59.0 viśam evāsmai paścād upadadhāti //
KS, 10, 11, 73.0 ubhayata eva viśam upadīpayati //
KS, 11, 1, 12.0 kṣatrāyaiva viśam anuniyunakti //
KS, 11, 1, 17.0 kṣatreṇaiva viśam ubhayataḥ parigṛhṇāti //
KS, 11, 4, 30.0 brahmaṇy eva viśam anuvināśayati //
KS, 11, 6, 72.0 etad viśam avāgann iti //
KS, 12, 13, 62.0 so 'smai viśaṃ ninayati //
KS, 13, 3, 10.0 kṣatrāyaiva viśam anuniyunakti //
KS, 13, 3, 12.0 viśam evāsmai paścād upadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 27, 2.7 viśaṃ tvaṃ pāhīndriyeṇa //
MS, 1, 6, 5, 42.0 viśam asmā avarunddhe //
MS, 2, 1, 9, 5.0 indriyenaivāsmai viśam upayunakti //
MS, 2, 1, 9, 6.0 anukām asmai viśam avivādinīṃ karoti //
MS, 2, 1, 9, 24.0 viśaṃ vā etan madhyataḥ praviśati //
MS, 2, 2, 1, 48.0 etad vai viśam avāgan //
MS, 2, 2, 1, 56.0 ubhayīm evaitena viśam avagacchati daivīṃ ca mānuṣīṃ ca //
MS, 2, 2, 3, 37.0 brahmaṇi vā etad viśam adhi vināśayati //
MS, 2, 5, 1, 63.0 yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati //
MS, 2, 5, 4, 51.0 vāyur imau kṣayau viśaṃ ca pradāpayati //
MS, 2, 5, 4, 52.0 prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //
MS, 2, 5, 8, 20.0 indriyeṇaivāsmai viśam upayunakti //
MS, 2, 5, 8, 22.0 paścād evāsmai viśam upadadhāti //
MS, 2, 5, 8, 23.0 anukām asmai viśam avivādinīṃ karoti //
Mānavagṛhyasūtra
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 12, 4, 11.0 diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
Taittirīyasaṃhitā
TS, 1, 6, 10, 26.0 yad ṛcā viśaṃ yajñasyāśīr gacchati //
TS, 2, 1, 3, 3.5 paścādanvavasāyinīm evāsmai viśaṃ karoti /
TS, 2, 1, 4, 8.5 sa evāsmā imāṃllokān viśam pradāpayati /
TS, 2, 2, 5, 7.4 viśam evāsmā anuvartmānaṃ karoti //
TS, 2, 2, 11, 1.11 viśam eva //
TS, 5, 4, 7, 68.0 rāṣṭra eva viśam anubadhnāti //
TS, 5, 4, 7, 71.0 tasmād rāṣṭraṃ viśam ativadati //
TS, 5, 4, 7, 77.0 gaṇaśa eva viśam avarunddhe //
TS, 5, 4, 7, 79.0 viśam evāsmā anuvartmānaṃ karoti //
TS, 6, 6, 5, 18.0 indriyam evaindreṇāvarunddhe viśam mārutenaujo balam aindrāgnena //
TS, 6, 6, 5, 29.0 viśam evāsmā anubadhnāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 21, 20.1 brahman viśaṃ vināśayeyam iti sarvaṃ brāhmaṇaspatyaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 2, 1, 4, 12.1 bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam /
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Ṛgveda
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 10, 43, 6.1 viśaṃ viśam maghavā pary aśāyata janānāṃ dhenā ava cākaśad vṛṣā /
ṚV, 10, 43, 6.1 viśaṃ viśam maghavā pary aśāyata janānāṃ dhenā ava cākaśad vṛṣā /
ṚV, 10, 84, 4.1 eko bahūnām asi manyav īḍito viśaṃ viśaṃ yudhaye saṃ śiśādhi /
ṚV, 10, 84, 4.1 eko bahūnām asi manyav īḍito viśaṃ viśaṃ yudhaye saṃ śiśādhi /
ṚV, 10, 91, 2.2 janaṃ janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ viśam //
ṚV, 10, 91, 2.2 janaṃ janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ viśam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
Garuḍapurāṇa
GarPur, 1, 108, 5.1 brāhmaṇaṃ bāliśaṃ kṣatram ayoddhāraṃ viśaṃ jaḍam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //