Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,19(1) Die Handlungen nach dem Niederlegen der Reiskl￶￟e
atra pitaro mādayadhvam ity uktvā parāyanti // (1) Par.?
ta āhavanīyam upatiṣṭhante // (2) Par.?
susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti // (3) Par.?
agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti // (4) Par.?
amīmadanta pitarā ity uktvā prapadyante // (5) Par.?
ta ūrṇāṃ daśāṃ vā nyasyanti // (6) Par.?
yad evātra nigacchanti tasyaiṣā niravattiḥ // (7) Par.?
paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai // (8) Par.?
samantam apaḥ pariṣiñcan paryeti // (9) Par.?
mārjanam evaiṣām // (10) Par.?
tad apariṣiñcan punaḥ paryeti // (11) Par.?
amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti // (12) Par.?
prajāpatis tv evaināṃs tatā unnetum arhati // (13) Par.?
yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayati // (14) Par.?
atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante // (15) Par.?
pitṝn vā etad yajño 'gan // (16) Par.?
pāṅkto yajñaḥ // (17) Par.?
yat paṅktyā punar āyanti sahaiva yajñenāyanti // (18) Par.?
manasvatībhir āyanti // (19) Par.?
mana eva punar upahvayante // (20) Par.?
Duration=0.048761129379272 secs.