Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya // (1) Par.?
tadanukṛtīdam apy etarhi rājñe pratiprocya viśaṃ jinvanti // (2) Par.?
tad yamo 'nvabudhyata sahasram ajyāsiṣṭām iti // (3) Par.?
sa āgacchat // (4) Par.?
sa etyābravīd upa māsmin sahasre hvayethām iti // (5) Par.?
tatheti // (6) Par.?
tam upāhvayetām // (7) Par.?
sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm // (8) Par.?
tām abravīd iyam eva mama yuvayor etad itarad iti // (9) Par.?
tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti // (10) Par.?
te tayaiva vyakurvata // (11) Par.?
te 'bruvann aṃśān āharāmahai yasmai naḥ prathamaiṣyati // (12) Par.?
te 'ṃśān āharanta // (13) Par.?
somasya prathamait // (14) Par.?
athendrasyātha yamasya // (15) Par.?
tām apsu prāveśayan // (16) Par.?
Duration=0.027634143829346 secs.