Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata // (1) Par.?
sa riricāno 'manyata // (2) Par.?
sa etām ekādaśinīm apaśyat // (3) Par.?
tayā vai sa āyur indriyaṃ vīryam ātmann adhatta // (4) Par.?
prajā iva khalu vā eṣa sṛjate yo yajate // (5) Par.?
sa etarhi riricāna iva // (6) Par.?
yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte // (7) Par.?
praivāgneyena vāpayati // (8) Par.?
mithunaṃ sārasvatyā karoti // (9) Par.?
retaḥ saumyena dadhāti // (10) Par.?
prajanayati pauṣṇena // (11) Par.?
bārhaspatyo bhavati // (12) Par.?
brahma vai devānām bṛhaspatiḥ // (13) Par.?
brahmaṇaivāsmai prajāḥ prajanayati // (14) Par.?
vaiśvadevo bhavati // (15) Par.?
vaiśvadevyo vai prajāḥ // (16) Par.?
prajā evāsmai prajanayati // (17) Par.?
indriyam evaindreṇāvarunddhe viśam mārutenaujo balam aindrāgnena // (18) Par.?
prasavāya sāvitraḥ // (19) Par.?
nirvaruṇatvāya vāruṇaḥ // (20) Par.?
madhyata aindram ālabhate // (21) Par.?
madhyata evendriyaṃ yajamāne dadhāti // (22) Par.?
purastād aindrasya vaiśvadevam ālabhate // (23) Par.?
vaiśvadevaṃ vā annam // (24) Par.?
annam eva purastād dhatte // (25) Par.?
tasmāt purastād annam adyate // (26) Par.?
aindram ālabhya mārutam ālabhate // (27) Par.?
viḍ vai marutaḥ // (28) Par.?
viśam evāsmā anubadhnāti // (29) Par.?
yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram // (30) Par.?
ya evāvagataḥ so 'parudhyate // (31) Par.?
yo 'paruddhaḥ so 'vagacchati // (32) Par.?
yadi kāmayeta prajā muhyeyur iti paśūn vyatiṣajet // (33) Par.?
prajā eva mohayati // (34) Par.?
yad abhivāhato 'pāṃ vāruṇam ālabheta prajā varuṇo gṛhṇīyāt // (35) Par.?
dakṣiṇata udañcam ālabhate // (36) Par.?
apavāhato 'pām prajānām avaruṇagrāhāya // (37) Par.?
Duration=0.049474954605103 secs.