Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 14, 14.2 pratyulūkaśca kuhvānair viśvaṃ vai śūnyam icchataḥ //
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 2, 25.1 tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ /
BhāgPur, 2, 2, 26.1 atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam /
BhāgPur, 2, 3, 4.2 viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām //
BhāgPur, 2, 4, 6.2 yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ //
BhāgPur, 2, 5, 3.2 karāmalakavadviśvaṃ vijñānāvasitaṃ tava //
BhāgPur, 2, 5, 11.1 yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham /
BhāgPur, 2, 6, 15.2 tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati //
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 2, 6, 21.2 taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan //
BhāgPur, 2, 6, 30.1 nārāyaṇe bhagavati tadidaṃ viśvam āhitam /
BhāgPur, 2, 6, 31.2 viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk //
BhāgPur, 2, 8, 10.1 sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ /
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 3, 5, 16.1 sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ /
BhāgPur, 3, 5, 22.2 viśvasthityudbhavāntārthā varṇayāmy anupūrvaśaḥ //
BhāgPur, 3, 5, 27.2 vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ //
BhāgPur, 3, 5, 28.2 ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā //
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 3, 7, 4.1 asrākṣīd bhagavān viśvaṃ guṇamayātmamāyayā /
BhāgPur, 3, 7, 16.2 ābhāty apārthaṃ nirmūlaṃ viśvamūlaṃ na yad bahiḥ //
BhāgPur, 3, 7, 22.2 yatra viśva ime lokāḥ savikāśaṃ ta āsate //
BhāgPur, 3, 7, 28.1 guṇāvatārair viśvasya sargasthityapyayāśrayam /
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 9, 25.2 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
BhāgPur, 3, 10, 12.1 viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā /
BhāgPur, 3, 11, 18.2 viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā //
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 13, 46.2 yad yogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam //
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 16, 37.1 viśvasya yaḥ sthitilayodbhavahetur ādyo yogeśvarair api duratyayayogamāyaḥ /
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 3, 19, 26.1 sa āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ /
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 26, 3.2 pratyagdhāmā svayaṃjyotir viśvaṃ yena samanvitam //
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
BhāgPur, 3, 33, 3.1 sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ /
BhāgPur, 3, 33, 4.2 viśvaṃ yugānte vaṭapattra ekaḥ śete sma māyāśiśur aṅghripānaḥ //
BhāgPur, 4, 1, 27.2 viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇair anuyugaṃ vigṛhītadehāḥ /
BhāgPur, 4, 1, 52.2 yayor janmany ado viśvam abhyanandat sunirvṛtam /
BhāgPur, 4, 2, 4.2 purā viśvasṛjāṃ satre sametāḥ paramarṣayaḥ /
BhāgPur, 4, 2, 34.1 te 'pi viśvasṛjaḥ satraṃ sahasraparivatsarān /
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 6, 35.2 carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam //
BhāgPur, 4, 6, 42.2 āne tvām īśaṃ viśvasya jagato yonibījayoḥ /
BhāgPur, 4, 6, 43.2 viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇapaṭo yathā //
BhāgPur, 4, 7, 21.1 vakṣasy adhiśritavadhūr vanamāly udārahāsāvalokakalayā ramayaṃś ca viśvam /
BhāgPur, 4, 7, 32.2 idam apy acyuta viśvabhāvanaṃ vapur ānandakaraṃ manodṛśām /
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 8, 20.1 yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ /
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 9, 16.2 tad brahma viśvabhavam ekam anantam ādyamānandamātram avikāram ahaṃ prapadye //
BhāgPur, 4, 12, 15.1 manyamāna idaṃ viśvaṃ māyāracitamātmani /
BhāgPur, 4, 17, 21.1 māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam /
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 4, 24, 35.2 namo viśvaprabodhāya pradyumnāyāntarātmane //
BhāgPur, 4, 24, 50.2 pratisaṃkrāmayadviśvaṃ nābhyāvartagabhīrayā //
BhāgPur, 4, 24, 56.2 viśvaṃ vidhvaṃsayanvīryaśauryavisphūrjitabhruvā //
BhāgPur, 4, 24, 60.1 yatredaṃ vyajyate viśvaṃ viśvasminavabhāti yat /
BhāgPur, 4, 24, 60.1 yatredaṃ vyajyate viśvaṃ viśvasminavabhāti yat /
BhāgPur, 4, 24, 68.2 viśvaṃ rudrabhayadhvastamakutaścidbhayā gatiḥ //
BhāgPur, 8, 6, 11.1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 10, 3, 31.1 viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 2, 12.2 sadyaḥ punāti saddharmo devaviśvadruho 'pi hi //
BhāgPur, 11, 2, 22.1 ta ete bhagavadrūpaṃ viśvaṃ sadasadātmakam /
BhāgPur, 11, 6, 2.2 ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ //
BhāgPur, 11, 7, 12.2 paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ //
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 15, 20.2 māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ //