Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Śvetāśvataropaniṣad
Bhallaṭaśataka
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Kokilasaṃdeśa

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 24.0 viśvasya pra stobha vidvān purā vā yadi vehāsa nūnam //
Aitareyabrāhmaṇa
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaveda (Paippalāda)
AVP, 1, 62, 3.2 indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 4, 34, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 5, 18, 9.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVP, 5, 27, 3.2 tāvatī nirṛtir viśvavārā viśvasya yā jāyamānasya veda //
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 3.2 indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram //
AVŚ, 4, 25, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 6, 86, 1.2 vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 9, 10, 13.2 pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 11, 4, 23.1 yo asya viśvajanmana īśe viśvasya ceṣṭataḥ /
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 11, 7, 16.2 sa kṣiyati viśvasyeśāno vṛṣā bhūmyām atighnyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 9.2 tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
BhārGS, 2, 11, 4.3 adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
Kāṭhakasaṃhitā
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 7, 10, 7.2 garbho viśvasya bhūtasyāgne garbho apām asi //
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
MS, 2, 8, 14, 1.21 aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
MS, 2, 13, 8, 1.2 priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //
MS, 3, 16, 5, 7.2 yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.1 brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā /
MuṇḍU, 2, 1, 3.2 khaṃ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
Vaitānasūtra
VaitS, 2, 1, 14.4 mūrdhno viśvasya vāghataḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 12, 23.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
VSM, 12, 37.2 garbho viśvasya bhūtasyāgne garbho apām asi //
VSM, 13, 18.1 bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
Vārāhagṛhyasūtra
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti vā //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
Ṛgveda
ṚV, 1, 11, 4.2 indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ //
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 100, 7.2 sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī //
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 2, 13, 6.2 sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ //
ṚV, 2, 27, 4.1 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 46, 2.2 eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān //
ṚV, 4, 13, 3.2 taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 55, 8.2 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 71, 2.1 viśvasya hi pracetasā varuṇa mitra rājathaḥ /
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 6, 16, 13.2 mūrdhno viśvasya vāghataḥ //
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 6, 42, 3.2 vedā viśvasya medhiro dhṛṣat taṃ tam id eṣate //
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 62, 7.2 bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ //
ṚV, 9, 66, 2.1 tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī /
ṚV, 9, 76, 4.1 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāᄆ avīvaśat /
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 101, 5.2 vācaspatir makhasyate viśvasyeśāna ojasā //
ṚV, 9, 101, 7.2 patir viśvasya bhūmano vy akhyad rodasī ubhe //
ṚV, 10, 45, 6.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
ṚV, 10, 63, 8.1 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ /
ṚV, 10, 91, 1.2 viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate //
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 161, 3.2 śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 190, 2.2 ahorātrāṇi vidadhad viśvasya miṣato vaśī //
Ṛgvedakhilāni
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
ṚVKh, 4, 2, 3.2 bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām //
Mahābhārata
MBh, 6, 10, 35.2 viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ //
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 172, 55.2 tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim //
MBh, 9, 39, 15.2 viśvasya jagato goptā bhaviṣyati suto mama //
MBh, 12, 47, 14.2 prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam //
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 47, 47.2 anādir ādir viśvasya tasmai viśvātmane namaḥ //
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 329, 4.5 sā viśvasya jananītyevam asyārtho 'nubhāṣyate //
MBh, 13, 118, 19.1 vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ /
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 14, 44, 15.1 ādir viśvasya jagato viṣṇur brahmamayo mahān /
Śvetāśvataropaniṣad
ŚvetU, 4, 14.1 sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāram anekarūpaṃ /
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
ŚvetU, 5, 13.1 anādyanantaṃ kalilasya madhye viśvasya sraṣṭāram anekarūpaṃ /
ŚvetU, 5, 13.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
Kumārasaṃbhava
KumSaṃ, 6, 23.2 atha viśvasya saṃhartā bhāgaḥ katama eṣa te //
KumSaṃ, 6, 78.1 sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ /
Kūrmapurāṇa
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
Liṅgapurāṇa
LiPur, 1, 17, 24.2 viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam //
LiPur, 1, 21, 16.2 namo viśvasya prabhave brahmādhipataye namaḥ //
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 86, 62.2 hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat //
LiPur, 2, 16, 7.1 hiraṇyagarbhaḥ kartāsya bhoktā viśvasya pūruṣaḥ /
LiPur, 2, 23, 6.1 hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
Matsyapurāṇa
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 174, 35.2 yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.6 so 'yaṃ kāraṇāt paramāvyaktāt sākṣātpāraṃparyeṇānvitasya viśvasya kāryasya vibhāgaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 5.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām /
ViPur, 1, 2, 7.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum /
ViPur, 1, 4, 35.2 viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 2, 7, 36.2 tathaivāpariṇāmena viśvasya bhagavānhariḥ //
ViPur, 6, 4, 3.2 anādir ādir viśvasya pītvā vāyum aśeṣataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 28.2 ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā //
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 3, 33, 3.1 sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ /
BhāgPur, 4, 6, 42.2 āne tvām īśaṃ viśvasya jagato yonibījayoḥ /
Garuḍapurāṇa
GarPur, 1, 2, 26.1 anādirādir viśvasya taṃ devaṃ cintayāmyaham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
Skandapurāṇa
SkPur, 2, 1.3 mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
Tantrāloka
TĀ, 2, 30.2 viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ //
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 5, 32.2 tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye //
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 8, 23.2 sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam //
Āryāsaptaśatī
Āsapt, 1, 31.1 vyāsagirāṃ niryāsaṃ sāraṃ viśvasya bhārataṃ vande /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 11.0 caitanyam eva viśvasya svarūpaṃ pāramārthikam //
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.1 tasmin saty asya viśvasya kālāgnyādikalāvadheḥ /
ŚSūtraV zu ŚSūtra, 1, 13.1, 10.0 hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat //
ŚSūtraV zu ŚSūtra, 1, 13.1, 14.0 tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 4.0 tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 4.0 viśvasya deśakālādiviprakṛṣṭasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
ŚSūtraV zu ŚSūtra, 3, 31.1, 2.0 vikāsitasya viśvasya kriyāmayyā svasaṃvidā //
Haribhaktivilāsa
HBhVil, 1, 174.1 ata eva hi viśvasya layaḥ svāhārṇake bhavet //
Kokilasaṃdeśa
KokSam, 1, 85.2 tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā //