Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi / (1.1) Par.?
vedir asi barhiṣe tvā juṣṭāṃ prokṣāmi / (1.2) Par.?
barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi // (1.3) Par.?
adityai vyundanam asi / (2.1) Par.?
viṣṇo stupo 'si / (2.2) Par.?
ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhyaḥ / (2.3) Par.?
bhuvapataye svāhā / (2.4) Par.?
bhuvanapataye svāhā / (2.5) Par.?
bhūtānāṃ pataye svāhā // (2.6) Par.?
gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ / (3.1) Par.?
indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ / (3.2) Par.?
mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ // (3.3) Par.?
vītihotraṃ tvā kave dyumantaṃ samidhīmahi / (4.1) Par.?
agne bṛhantam adhvare // (4.2) Par.?
samid asi / (5.1) Par.?
sūryas tvā purastāt pātu kasyāścid abhiśastyai / (5.2) Par.?
savitur bāhū sthaḥ / (5.3) Par.?
ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ / (5.4) Par.?
ā tvā vasavo rudrā ādityāḥ sadantu // (5.5) Par.?
ghṛtācy asi juhūr nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda / (6.1) Par.?
ghṛtācy asy upabhṛn nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda / (6.2) Par.?
ghṛtācy asi dhruvā nāmnā sedaṃ priyeṇa dhāmnā priyaṃ sada āsīda / (6.3) Par.?
priyeṇa dhāmnā priyaṃ sada āsīda / (6.4) Par.?
dhruvā asadann ṛtasya yonau tā viṣṇo pāhi / (6.5) Par.?
pāhi yajñaṃ / (6.6) Par.?
pāhi yajñapatim / (6.7) Par.?
pāhi māṃ yajñanyam // (6.8) Par.?
agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi / (7.1) Par.?
namo devebhyaḥ / (7.2) Par.?
svadhā pitṛbhyaḥ / (7.3) Par.?
suyame me bhūyāstam // (7.4) Par.?
askannam adya devebhya ājyaṃ saṃbhriyāsam / (8.1) Par.?
aṅghriṇā viṣṇo mā tvāvakramiṣam / (8.2) Par.?
vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi / (8.3) Par.?
ita indro vīryam akṛṇod ūrdhvo 'dhvara āsthāt // (8.4) Par.?
agne ver hotraṃ ver dūtyam / (9.1) Par.?
avatāṃ tvāṃ dyāvāpṛthivī / (9.2) Par.?
ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā / (9.3) Par.?
saṃ jyotiṣā jyotiḥ // (9.4) Par.?
mayīdam indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām / (10.1) Par.?
asmākaṃ santv āśiṣaḥ satyā naḥ santv āśiṣaḥ / (10.2) Par.?
upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām / (10.3) Par.?
agnir āgnīdhrāt svāhā // (10.4) Par.?
upahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāhā / (11.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (11.2) Par.?
pratigṛhṇāmi / (11.3) Par.?
agneṣ ṭvāsyena prāśnāmi // (11.4) Par.?
etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe / (12.1) Par.?
tena yajñam ava tena yajñapatiṃ tena mām ava // (12.2) Par.?
tad
i.s.m.
yajña
ac.s.m.
av.
2. sg., Pre. imp.
root
tad
i.s.m.
yajñapati
ac.s.m.
root
tad
i.s.m.
mad
ac.s.a.
av.
2. sg., Pre. imp.
mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu / (13.1) Par.?
manas
ac.s.n.
jūti
n.s.f.
juṣ
3. sg., Pre. imp.
root
ājya.
g.s.n.
yajña
ac.s.m.
idam
ac.s.m.
tan.
3. sg., Pre. imp.
root
ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha // (13.2) Par.?
ariṣṭa
ac.s.m.
yajña
ac.s.m.
sam
indecl.
idam
ac.s.m.
dhā.
3. sg., Pre. imp.
root
viśva
n.p.m.
deva
n.p.m.
iha
indecl.
māday.
3. pl., Pre. imp.
prasthā.
2. sg., Pre. imp.
eṣā te agne samit tayā vardhasva cā ca pyāyasva / (14.1) Par.?
vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi / (14.2) Par.?
agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi // (14.3) Par.?
agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi / (15.1) Par.?
agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi / (15.2) Par.?
indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi / (15.3) Par.?
indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi // (15.4) Par.?
vasubhyas tvā / (16.1) Par.?
rudrebhyas tvā / (16.2) Par.?
ādityebhyas tvā / (16.3) Par.?
saṃjānāthāṃ dyāvāpṛthivī / (16.4) Par.?
mitrāvaruṇau tvā vṛṣṭyāvatām / (16.5) Par.?
vyantu vayo 'ktaṃ rihāṇāḥ / (16.6) Par.?
marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha / (16.7) Par.?
cakṣuṣpā agne 'si cakṣur me pāhi // (16.8) Par.?
yaṃ paridhiṃ paryadhatthā agne deva paṇibhir guhyamānaḥ / (17.1) Par.?
taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai / (17.2) Par.?
agneḥ priyaṃ pātho 'pītam // (17.3) Par.?
saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ / (18.1) Par.?
imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam / (18.2) Par.?
svāhā vāṭ // (18.3) Par.?
ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam / (19.1) Par.?
yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva // (19.2) Par.?
agne 'dabdhāyo 'śītama pāhi mā didyoḥ / (20.1) Par.?
pāhi prasityai / (20.2) Par.?
pāhi duriṣṭyai / (20.3) Par.?
pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛṇu / (20.4) Par.?
suṣadā yonau svāhā vāṭ / (20.5) Par.?
agnaye saṃveśapataye svāhā / (20.6) Par.?
sarasvatyai yaśobhaginyai svāhā // (20.7) Par.?
vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ / (21.1) Par.?
devā gātuvido gātuṃ vittvā gātum ita / (21.2) Par.?
manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ // (21.3) Par.?
saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ / (22.1) Par.?
sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā // (22.2) Par.?
kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati / (23.1) Par.?
poṣāya / (23.2) Par.?
rakṣasāṃ bhāgo 'si // (23.3) Par.?
saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena / (24.1) Par.?
tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam // (24.2) Par.?
divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (25.1) Par.?
antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (25.2) Par.?
pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ / (25.3) Par.?
asmād annāt / (25.4) Par.?
asyai pratiṣṭhāyai / (25.5) Par.?
aganma svaḥ / (25.6) Par.?
saṃ jyotiṣābhūma // (25.7) Par.?
svayambhūr asi śreṣṭho raśmir varcodā asi varco me dehi / (26.1) Par.?
sūryasyāvṛtam anvāvarte // (26.2) Par.?
agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ / (27.1) Par.?
asthūri ṇau gārhapatyāni santu śataṃ himāḥ / (27.2) Par.?
sūryasyāvṛtam anvāvarte // (27.3) Par.?
agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi / (28.1) Par.?
idam ahaṃ ya evāsmi so 'smi // (28.2) Par.?
agnaye kavyavāhanāya svāhā / (29.1) Par.?
somāya pitṛmate svāhā / (29.2) Par.?
apahatā asurā rakṣāṃsi vediṣadaḥ // (29.3) Par.?
ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti / (30.1) Par.?
parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt // (30.2) Par.?
atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam / (31.1) Par.?
amīmadanta pitaro yathābhāgam āvṛṣāyiṣata // (31.2) Par.?
namo vaḥ pitaro rasāya / (32.1) Par.?
namo vaḥ pitaraḥ śoṣāya / (32.2) Par.?
namo vaḥ pitaro jīvāya / (32.3) Par.?
namo vaḥ pitaraḥ svadhāyai / (32.4) Par.?
namo vaḥ pitaro ghorāya / (32.5) Par.?
namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ / (32.6) Par.?
gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma / (32.7) Par.?
etad vaḥ pitaro vāsa ādhatta // (32.8) Par.?
ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam / (33.1) Par.?
yatheha puruṣo 'sat // (33.2) Par.?
ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam / (34.1) Par.?
svadhā stha tarpayata me pitṝn // (34.2) Par.?
Duration=0.20323610305786 secs.