Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate / (1.1) Par.?
tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam // (1.2) Par.?
sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam / (2.1) Par.?
samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ // (2.2) Par.?
anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate / (3.1) Par.?
viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ // (3.2) Par.?
prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate / (4.1) Par.?
asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ // (4.2) Par.?
adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ / (5.1) Par.?
adha
indecl.
∞ kṛ
2. sg., Impf.
root
pṛthivī
ac.s.f.
saṃdṛś
Inf., indecl.
div,
d.s.m.
yad
n.s.m.
dhauti
g.p.f.
ahi
comp.
∞ han
v.s.m.
āric
3. sg., Impf.
pathin.
ac.p.m.
taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ // (5.2) Par.?
tad
ac.s.m.
tvad
ac.s.a.
stoma
i.p.m.
uda
i.p.n.
na
indecl.
vājin
ac.s.m.
deva
ac.s.m.
deva
n.p.m.
jan.
3. pl., Impf.
root
tad
n.s.m.
∞ as
2. sg., Pre. ind.
ukthya.
n.s.m.
root
yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha / (6.1) Par.?
sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ // (6.2) Par.?
yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ / (7.1) Par.?
yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ // (7.2) Par.?
yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ / (8.1) Par.?
ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ // (8.2) Par.?
śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha / (9.1) Par.?
arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ // (9.2) Par.?
viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam / (10.1) Par.?
ṣaḍ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ // (10.2) Par.?
supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu / (11.1) Par.?
jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ // (11.2) Par.?
aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim / (12.1) Par.?
nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ // (12.2) Par.?
asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam / (13.1) Par.?
indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ // (13.2) Par.?
Duration=0.053768157958984 secs.