Occurrences

Mahābhārata
Agnipurāṇa
Amarakośa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa

Mahābhārata
MBh, 1, 59, 43.1 tathā śāliśirā rājan pradyumnaśca caturdaśaḥ /
MBh, 1, 213, 27.2 pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca //
MBh, 2, 8, 20.2 ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakastathā //
MBh, 2, 13, 58.2 pradyumnaścāniruddhaśca bhānur akrūrasāraṇau /
MBh, 3, 13, 66.2 pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ //
MBh, 3, 17, 9.2 cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ //
MBh, 3, 17, 29.2 ānartānāṃ mahārāja pradyumno vākyam abravīt //
MBh, 3, 18, 8.1 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ /
MBh, 3, 18, 14.2 pradyumno bhujavegena śālvaṃ saṃmohayann iva //
MBh, 3, 18, 21.1 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ /
MBh, 3, 18, 24.2 niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire //
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 20, 25.1 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam /
MBh, 5, 49, 29.2 aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca //
MBh, 5, 88, 87.2 rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ //
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ //
MBh, 7, 85, 90.2 pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ //
MBh, 7, 131, 4.2 pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata //
MBh, 10, 12, 30.2 sanatkumārastejasvī pradyumno nāma me sutaḥ //
MBh, 12, 82, 7.2 rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada //
MBh, 12, 326, 36.2 sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate //
MBh, 12, 326, 39.1 saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate /
MBh, 13, 14, 17.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṃbhur eva ca //
MBh, 13, 144, 3.1 pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ /
MBh, 14, 90, 8.2 pradyumna iva govindaṃ vinayenopatasthivān //
MBh, 16, 4, 18.2 pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca //
MBh, 16, 7, 6.2 pradyumno yuyudhānaśca kathayan katthase ca yau //
MBh, 18, 5, 11.1 sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam /
Agnipurāṇa
AgniPur, 12, 39.1 tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā /
Amarakośa
AKośa, 1, 27.1 madano manmatho māraḥ pradyumno mīnaketanaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 59.2 tvameva vīra pradyumnastvameva naravāhanaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 80.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṅkha eva ca //
KūPur, 1, 49, 42.2 rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā //
KūPur, 1, 49, 47.2 bibheda vāsudevo 'sau pradyumno hariravyayaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 69.1 cāruśravāścāruyaśāḥ pradyumnaḥ sāmba eva ca /
LiPur, 2, 48, 30.1 pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /
Matsyapurāṇa
MPur, 93, 51.3 pradyumnaścāniruddhaśca bhavantu vijayāya te //
MPur, 101, 10.1 viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti /
Viṣṇupurāṇa
ViPur, 4, 15, 38.1 pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 27, 1.2 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 27, 22.1 asminvayasi putro me pradyumno yadi jīvati /
ViPur, 5, 28, 6.1 pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām /
ViPur, 5, 32, 6.1 pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 142.1 pradyumnaḥ śrīnandanaśca kaṃdarpaḥ puṣpaketanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 18.1 pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 3, 1, 28.1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
Bhāratamañjarī
BhāMañj, 16, 38.1 kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
Garuḍapurāṇa
GarPur, 1, 12, 14.1 caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
GarPur, 1, 15, 89.2 pradyumnaścāniruddhaśca hayagrīvaśca sūkaraḥ //
GarPur, 1, 45, 29.1 pradyumnaḥ ṣaḍbhir eva syāt saṃkarṣaṇa itastataḥ /
GarPur, 1, 66, 2.2 vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ //
GarPur, 1, 139, 63.1 pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca /
GarPur, 1, 144, 8.1 rukmiṇyāṃ caiva pradyumno nyavadhīcchambaraṃ ca yaḥ /
Haribhaktivilāsa
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
HBhVil, 5, 101.1 vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ /
HBhVil, 5, 283.1 cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate /
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 461.1 pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate /
HBhVil, 5, 470.1 ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ /