Occurrences

Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 302, 1.2 ete pradhānasya guṇāstrayaḥ puruṣasattama /
MBh, 14, 49, 34.1 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ /
Manusmṛti
ManuS, 9, 120.1 upasarjanaṃ pradhānasya dharmato nopapadyate /
Kūrmapurāṇa
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 61, 60.1 ekarūpapradhānasya pariṇāmo'yamadbhutaḥ /
LiPur, 1, 70, 8.1 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai /
LiPur, 2, 28, 59.9 gāyatryā ca pradhānasya samiddhomastathaiva ca /
Matsyapurāṇa
MPur, 123, 63.2 viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ //
MPur, 128, 84.1 vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
Suśrutasaṃhitā
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Sāṃkhyakārikā
SāṃKār, 1, 21.1 puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya /
SāṃKār, 1, 57.2 puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 8.2, 1.2 pradhānasyeti arthaḥ /
SKBh zu SāṃKār, 10.2, 1.42 yataḥ pradhānasyānutpattistasmād ahetumad avyaktam /
SKBh zu SāṃKār, 16.2, 1.21 evam āryādvayena pradhānasyāstitvam abhyupagamyate /
SKBh zu SāṃKār, 21.2, 1.3 etadarthaṃ pradhānasyāpi puruṣeṇa saṃyogaḥ kaivalyārtham /
SKBh zu SāṃKār, 27.2, 1.28 puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya //
SKBh zu SāṃKār, 42.2, 1.9 prakṛteḥ pradhānasya vibhutvayogāt /
SKBh zu SāṃKār, 56.2, 1.10 puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti /
SKBh zu SāṃKār, 56.2, 1.13 triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.15 liṅgaṃ pradhānasya /
STKau zu SāṃKār, 10.2, 1.16 yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.17 pradhānaṃ tu pradhānasyāliṅgaṃ puruṣasya liṅgaṃ bhavad apīti bhāvaḥ /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
Viṣṇupurāṇa
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
Garuḍapurāṇa
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 46.1 harṣitāste gatāḥ sarve pradhānasya ca mandiram /