Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 3, 80, 91.1 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā /
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 82, 104.3 hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā //
MBh, 5, 13, 9.1 devadevena saṃgamya viṣṇunā prabhaviṣṇunā /
MBh, 12, 314, 14.2 rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā //
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
Rāmāyaṇa
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 7, 21.1 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā /
Rām, Utt, 11, 16.1 nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā /
Liṅgapurāṇa
LiPur, 1, 20, 7.1 evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā /
LiPur, 1, 101, 22.1 yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā /
Matsyapurāṇa
MPur, 152, 8.2 ityukto garuḍastena viṣṇunā prabhaviṣṇunā //
Viṣṇupurāṇa
ViPur, 5, 1, 23.1 kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 17.2 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā //
Garuḍapurāṇa
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
Narmamālā
KṣNarm, 1, 9.1 purā hateṣu daityeṣu viṣṇunā prabhaviṣṇunā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 6.1 karamuktaṃ yathā cakraṃ viṣṇunā prabhaviṣṇunā /