Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tair vadhyamānā devāśca ṛṣayaśca tapodhanāḥ / (1.1) Par.?
bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram // (1.2) Par.?
te sametya tu kāmāriṃ tripurāriṃ trilocanam / (2.1) Par.?
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ // (2.2) Par.?
sukeśaputrair bhagavan pitāmahavaroddhataiḥ / (3.1) Par.?
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana // (3.2) Par.?
śaraṇyānyaśaraṇyāni āśramāṇi kṛtāni naḥ / (4.1) Par.?
svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat // (4.2) Par.?
ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham / (5.1) Par.?
ahaṃ yamo 'haṃ varuṇaścandro 'haṃ ravir apyaham // (5.2) Par.?
iti te rākṣasā deva varadānena darpitāḥ / (6.1) Par.?
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ // (6.2) Par.?
tanno deva bhayārtānām abhayaṃ dātum arhasi / (7.1) Par.?
aśivaṃ vapur āsthāya jahi daivatakaṇṭakān // (7.2) Par.?
ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ / (8.1) Par.?
sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ // (8.2) Par.?
nāhaṃ tānnihaniṣyāmi avadhyā mama te 'surāḥ / (9.1) Par.?
kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati // (9.2) Par.?
evam eva samudyogaṃ puraskṛtya surarṣabhāḥ / (10.1) Par.?
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ // (10.2) Par.?
tataste jayaśabdena pratinandya maheśvaram / (11.1) Par.?
viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ // (11.2) Par.?
śaṅkhacakradharaṃ devaṃ praṇamya bahu mānya ca / (12.1) Par.?
ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ // (12.2) Par.?
sukeśatanayair deva tribhistretāgnisaṃnibhaiḥ / (13.1) Par.?
ākramya varadānena sthānānyapahṛtāni naḥ // (13.2) Par.?
laṅkā nāma purī durgā trikūṭaśikhare sthitā / (14.1) Par.?
tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ // (14.2) Par.?
sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana / (15.1) Par.?
cakrakṛttāsyakamalānnivedaya yamāya vai // (15.2) Par.?
bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ / (16.1) Par.?
nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ // (16.2) Par.?
ityevaṃ daivatair ukto devadevo janārdanaḥ / (17.1) Par.?
abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha // (17.2) Par.?
sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam / (18.1) Par.?
tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān // (18.2) Par.?
tān ahaṃ samatikrāntamaryādān rākṣasādhamān / (19.1) Par.?
sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ // (19.2) Par.?
ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā / (20.1) Par.?
yathā vāsaṃ yayur hṛṣṭāḥ praśaṃsanto janārdanam // (20.2) Par.?
vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ / (21.1) Par.?
śrutvā tau bhrātarau vīrāvidaṃ vacanam abravīt // (21.2) Par.?
amarā ṛṣayaścaiva saṃhatya kila śaṃkaram / (22.1) Par.?
asmadvadhaṃ parīpsanta idam ūcustrilocanam // (22.2) Par.?
sukeśatanayā deva varadānabaloddhatāḥ / (23.1) Par.?
bādhante 'smān samudyuktā ghorarūpāḥ pade pade // (23.2) Par.?
rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate / (24.1) Par.?
sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām // (24.2) Par.?
tad asmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana / (25.1) Par.?
rākṣasān huṃkṛtenaiva daha pradahatāṃ vara // (25.2) Par.?
ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ / (26.1) Par.?
śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt // (26.2) Par.?
avadhyā mama te devāḥ sukeśatanayā raṇe / (27.1) Par.?
mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati // (27.2) Par.?
yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ / (28.1) Par.?
haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha // (28.2) Par.?
harānnāvāpya te kāmaṃ kāmārim abhivādya ca / (29.1) Par.?
nārāyaṇālayaṃ prāptāstasmai sarvaṃ nyavedayan // (29.2) Par.?
tato nārāyaṇenoktā devā indrapurogamāḥ / (30.1) Par.?
surārīn sūdayiṣyāmi surā bhavata vijvarāḥ // (30.2) Par.?
devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau / (31.1) Par.?
pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam // (31.2) Par.?
hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām / (32.1) Par.?
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati // (32.2) Par.?
tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ / (33.1) Par.?
ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam // (33.2) Par.?
svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam / (34.1) Par.?
āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ // (34.2) Par.?
devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca / (35.1) Par.?
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam // (35.2) Par.?
nārāyaṇaśca rudraśca śakraścāpi yamastathā / (36.1) Par.?
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati // (36.2) Par.?
viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara / (37.1) Par.?
devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ // (37.2) Par.?
tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ / (38.1) Par.?
devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ // (38.2) Par.?
iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ / (39.1) Par.?
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te / (39.2) Par.?
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva // (39.3) Par.?
syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ / (40.1) Par.?
kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ // (40.2) Par.?
makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ / (41.1) Par.?
siṃhair vyāghrair varāhaiśca sṛmaraiścamarair api // (41.2) Par.?
tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ / (42.1) Par.?
prayātā devalokāya yoddhuṃ daivataśatravaḥ // (42.2) Par.?
laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha / (43.1) Par.?
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ // (43.2) Par.?
bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ / (44.1) Par.?
utpātā rākṣasendrāṇām abhāvāyotthitā drutam // (44.2) Par.?
asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca / (45.1) Par.?
velāṃ samudro 'pyutkrāntaścalante cācalottamāḥ // (45.2) Par.?
aṭṭahāsān vimuñcanto ghananādasamasvanān / (46.1) Par.?
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ // (46.2) Par.?
gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ / (47.1) Par.?
rākṣasānām upari vai bhramate kālacakravat // (47.2) Par.?
tān acintya mahotpātān rākṣasā balagarvitāḥ / (48.1) Par.?
yantyeva na nivartante mṛtyupāśāvapāśitāḥ // (48.2) Par.?
mālyavāṃśca sumālī ca mālī ca rajanīcarāḥ / (49.1) Par.?
āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ // (49.2) Par.?
mālyavantaṃ tu te sarve mālyavantam ivācalam / (50.1) Par.?
niśācarā āśrayante dhātāram iva dehinaḥ // (50.2) Par.?
tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam / (51.1) Par.?
jayepsayā devalokaṃ yayau mālīvaśe sthitam // (51.2) Par.?
rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ / (52.1) Par.?
devadūtād upaśrutya dadhre yuddhe tato manaḥ // (52.2) Par.?
sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ / (53.1) Par.?
samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī // (53.2) Par.?
suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram / (54.1) Par.?
cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ // (54.2) Par.?
tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ / (55.1) Par.?
niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ // (55.2) Par.?
Duration=0.33644509315491 secs.