Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
Buddhacarita
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
Carakasaṃhitā
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 13.2 dravyaprabhāvaṃ punar upadekṣyāmaḥ /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Cik., 3, 5.2 prakṛtiṃ ca pravṛttiṃ ca prabhāvaṃ kāraṇāni ca //
Ca, Cik., 3, 72.1 caturthako darśayati prabhāvaṃ dvividhaṃ jvaraḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 38, 3.2 jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā /
MBh, 1, 69, 4.2 bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 155, 4.1 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca /
MBh, 3, 98, 2.3 agastyasya mahārāja prabhāvam amitātmanaḥ //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 127, 1.3 karmāṇyasya prabhāvaṃ ca śrotum icchāmi tattvataḥ //
MBh, 3, 168, 23.2 astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca //
MBh, 3, 186, 120.2 dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ //
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 90, 27.2 prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan //
MBh, 5, 134, 6.1 prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava /
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, 104, 44.2 jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha //
MBh, 7, 2, 19.1 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñ jayāmyadya sūta /
MBh, 7, 94, 5.2 sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye //
MBh, 7, 122, 41.2 tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā //
MBh, 7, 133, 63.2 prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana //
MBh, 8, 15, 2.2 śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca //
MBh, 9, 43, 5.2 abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ //
MBh, 9, 43, 13.1 taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ /
MBh, 9, 48, 17.2 jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata //
MBh, 9, 49, 22.2 dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 49, 43.2 prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām //
MBh, 9, 49, 51.2 dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam //
MBh, 9, 64, 30.1 manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ /
MBh, 12, 46, 25.1 yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava /
MBh, 12, 151, 6.2 ahaṃ vāyuḥ prabhāvaṃ te darśayāmyātmano balam //
MBh, 12, 320, 19.2 darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā //
MBh, 12, 320, 26.1 antarhitaḥ prabhāvaṃ tu darśayitvā śukastadā /
MBh, 12, 326, 103.2 kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ //
MBh, 12, 330, 71.1 aprameyaprabhāvaṃ taṃ devadevam umāpatim /
MBh, 13, 82, 15.2 gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha //
Rāmāyaṇa
Rām, Ār, 10, 10.2 prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame //
Rām, Ār, 67, 20.2 nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe //
Rām, Ār, 70, 15.1 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Su, 35, 34.1 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 47, 20.2 dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ //
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Yu, 116, 36.1 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 72.2 majjastha evetyapare prabhāvaṃ sa tu darśayet //
AHS, Cikitsitasthāna, 7, 54.2 dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā //
Daśakumāracarita
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
Divyāvadāna
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 17, 234.1 yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti //
Harivaṃśa
HV, 13, 5.2 prabhāvaṃ ca mahattvaṃ ca vistareṇa tapodhana //
Kūrmapurāṇa
KūPur, 1, 11, 14.1 tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ /
KūPur, 1, 19, 16.1 na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
KūPur, 1, 24, 55.2 prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa //
KūPur, 1, 24, 57.2 stuvānamīśasya paraṃ prabhāvaṃ pitāmahaṃ lokaguruṃ divastham //
KūPur, 2, 7, 1.2 śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 1.3 prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ //
LiPur, 1, 35, 31.1 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam /
LiPur, 1, 36, 26.3 sasmāra ca maheśasya prabhāvamatulaṃ hariḥ //
LiPur, 1, 72, 183.2 dhanamāyuryaśo vidyāṃ prabhāvamatulaṃ labhet //
LiPur, 1, 92, 1.3 vaktumarhasi cāsmākaṃ tatprabhāvaṃ hi sāṃpratam //
Matsyapurāṇa
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 48, 31.2 māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat //
MPur, 141, 1.4 etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ //
MPur, 141, 3.2 tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu /
MPur, 150, 217.2 prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ //
MPur, 154, 350.1 prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim /
Viṣṇupurāṇa
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 16, 5.1 tasya prabhāvam atulaṃ viṣṇor bhaktimato mune /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 2.0 prabhāvaṃ lakṣayati rasādisāmya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 1.0 prabhāvamudāharati dantīti //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 16.1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
BhāgPur, 4, 8, 68.3 tatprabhāvam avijñāya prāvṛṅkte yadyaśo jagat //
BhāgPur, 4, 9, 65.1 uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam /
Bhāratamañjarī
BhāMañj, 1, 662.1 divyaprabhāvamālokya tatrāścaryaṃ kirīṭinaḥ /
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 5, 254.1 tatprabhāvaṃ vijānīhi saṃjayena niveditam /
BhāMañj, 6, 463.2 śikhaṇḍī khaṇḍaparaśuprabhāvaṃ phalguṇeritaḥ //
BhāMañj, 13, 1344.2 pṛṣṭaḥ śaśāṅkacūḍasya prabhāvaṃ prayato 'vadat //
BhāMañj, 13, 1726.1 kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1751.2 prabhāvaṃ bhūmidevānāṃ papraccha dyunadīsutam //
BhāMañj, 13, 1759.1 ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
Garuḍapurāṇa
GarPur, 1, 147, 59.2 majjāstha eva hyaparaḥ prabhāvamanudarśayet //
Kathāsaritsāgara
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 3, 5, 11.1 lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
KSS, 3, 6, 59.1 tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu /
Rasendracintāmaṇi
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
Rasendracūḍāmaṇi
RCūM, 16, 60.2 ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //
Rasārṇava
RArṇ, 10, 47.0 nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //
Skandapurāṇa
SkPur, 18, 38.3 prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
Mugdhāvabodhinī
MuA zu RHT, 5, 23.2, 1.0 mahābījaprabhāvaṃ darśayannāha samagarbha ityādi //
MuA zu RHT, 9, 3.2, 1.0 aśuddhabījaprabhāvamāha ya ityādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 2.1 sāmprataṃ śrotumicchāmi prabhāvaṃ śārṅgadhanvanaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 64.2 hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam //
SkPur (Rkh), Revākhaṇḍa, 56, 53.1 dṛṣṭvā tīrthaprabhāvaṃ tu punarvacanamabravīt /
SkPur (Rkh), Revākhaṇḍa, 85, 26.2 somanāthaprabhāvaṃ me saṃkṣepātkathaya prabho /
SkPur (Rkh), Revākhaṇḍa, 85, 27.2 śṛṇu tīrthaprabhāvaṃ te saṃkṣepātkathayāmy aham /
SkPur (Rkh), Revākhaṇḍa, 90, 3.3 viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam //
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī yā vinā patim /
SkPur (Rkh), Revākhaṇḍa, 218, 14.1 kāmadhenoḥ prabhāvaṃ taṃ jñātvā prāha tato dvijam /